४ बुधः
|
4
budhaḥ
|
अथ बुधमहामन्त्रप्रारम्भः
|
atha
budhamahāmantraprārambhaḥ
|
ॐ अस्य श्रीबुधमहामन्त्रस्य मधुच्छन्द ऋषिः । तृष्टुप्छन्दः ।
|
oṃ asya
śrībudhamahāmantrasya madhucchanda ṛṣiḥ । tṛṣṭupchandaḥ ।
|
बुधो देवता । बुधप्रीत्यर्थे जपे विनियोगः ।
Nyāsas
|
budho
devatā ।
budhaprītyarthe jape viniyogaḥ ।
Nyāsas
|
बुधाय अङ्गुष्ठाभ्यां नमः ।
|
budhāya aṅguṣṭhābhyāṃ
namaḥ ।(indicador/polegar)
|
सौम्याय तर्जनीभ्यां नमः ।
|
saumyāya tarjanībhyāṃ
namaḥ । (polegar/indicador)
|
सिंहारूढाय मध्यमाभ्यां नमः ।
|
siṃhārūḍhāya
madhyamābhyāṃ namaḥ । (polegar/médio)
|
चतुर्बाहवे अनामिकाभ्यां नमः ।
|
caturbāhave
anāmikābhyāṃ namaḥ । (polegar/anelar)
|
गदाधराय कनिष्ठिकाभ्यां नमः ।
|
gadādharāya
kaniṣṭhikābhyāṃ namaḥ । (polegar/mínimo)
|
सोमपुत्राय करतलकरपृष्ठाभ्यां नमः ।
|
somaputrāya
karatalakarapṛṣṭhābhyāṃ namaḥ । (palmas)
|
बुधाय हृदयाय नमः ।
|
budhāya hṛdayāya
namaḥ । (coração)
|
सौम्याय शिरसे स्वाहा ।
|
saumyāya śirase
svāhā । (topo da cabeça)
|
सिंहारूढाय शिखायै वषट् ।
|
siṃhārūḍhāya
śikhāyai vaṣaṭ । (tufo)
|
चतुर्बाहवे कवचाय हुम् ।
|
caturbāhave
kavacāya hum । (braços)
|
गदाधराय नेत्रत्रयाय वौषट् ।
|
gadādharāya
netratrayāya vauṣaṭ । (olhos e entrecenho)
|
सोमपुत्राय अस्त्राय फट् ।
|
somaputrāya
astrāya phaṭ । (estalar indicador e médio da mão direita sobre a palma
esquerda)
|
भूर्भुवःसुवरोमिति दिग्बन्धः ।
|
bhūrbhuvaḥsuvaromiti
digbandhaḥ ।
(estalar dedos em torno da cabeça)
|
|
|
ध्यानम्
|
dhyānam
|
पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः ।
|
pītāmbaraḥ
pītavapuḥ kirīṭī caturbhujo daṇḍadharaśca saumyaḥ ।
|
चर्मासिधृत् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधः स्यात् ॥
|
carmāsidhṛt
somasutaḥ sadā me siṃhādhirūḍho varado budhaḥ syāt ॥
|
Upācaraṁ
|
Oferecimentos
|
लं पृथिव्यात्मने गन्धं समर्पयामि ।
|
laṃ pṛthivyātmane
gandhaṃ samarpayāmi । (sândalo)
|
हं आकाशात्मने पुष्पाणि समर्पयामि ।
|
haṃ
ākāśātmane puṣpāṇi samarpayāmi । (flor)
|
यं वाय्वात्मने धूपमाघ्रापयामि ।
|
yaṃ vāyvātmane
dhūpamāghrāpayāmi । (incenso)
|
रं वह्न्यात्मने दीपं दर्शयामि ।
|
raṃ
vahnyātmane dīpaṃ darśayāmi । (lamparina)
|
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
|
vaṃ amṛtātmane
amṛtopahāraṃ nivedayāmi । (fruta)
|
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
|
saṃ
sarvātmane sarvopacārān samarpayāmi ॥ (arroz simbolizando todos os
itens)
|
|
|
मूलमन्त्रः
|
mūlamantraḥ
|
ॐ उद्बु॑द्ध्यस्वाग्ने॒ प्रति॑जागृह्येनमिष्टापू॒र्ते स॒सृ॑जेथाम॒यं च॑ ।
|
oṃ
udbuddhyasvāgne pratijāgṛhyenamiṣṭāpūrte sasṛjethāmayaṃ ca ।
|
पुनः॑ कृ॒ण्वस्त्वा॑ पि॒तरं॒ युवा॑नम॒न्वातासी॒त्त्वयि॒ तन्तु॑मे॒तम् ॥
|
punaḥ
kṛṇvastvā pitaraṃ
yuvānamanvātāsīttvayi tantumetam ॥
|
|
|
(यथाशक्ति जपेत्)
|
(yathāśakti japet)
|
बुधाय हृदयाय नमः ।
|
budhāya hṛdayāya
namaḥ । (coração)
|
सौम्याय शिरसे स्वाहा ।
|
saumyāya śirase
svāhā । (topo da cabeça)
|
सिंहारूढाय शिखायै वषट् ।
|
siṃhārūḍhāya
śikhāyai vaṣaṭ । (tufo)
|
चतुर्बाहवे कवचाय हुम् ।
|
caturbāhave
kavacāya hum । (braços)
|
गदाधराय नेत्रत्रयाय वौषट् ।
|
gadādharāya
netratrayāya vauṣaṭ । (olhos e entrecenho)
|
सोमपुत्राय अस्त्राय फट् ।
|
somaputrāya
astrāya phaṭ । (estalar indicador e médio da mão direita sobre a palma
esquerda)
|
भूर्भुवःसुवरोमिति दिग्विमोकः ।
|
bhūrbhuvaḥsuvaromiti
digvimokaḥ ।
(estalar dedos em torno da cabeça)
|
|
|
ध्यानम्
|
dhyānam
|
पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः ।
|
pītāmbaraḥ
pītavapuḥ kirīṭī caturbhujo daṇḍadharaśca saumyaḥ ।
|
चर्मासिधृत् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधः स्यात् ॥
|
carmāsidhṛt
somasutaḥ sadā me siṃhādhirūḍho varado budhaḥ syāt ॥
|
Upācaraṁ
|
Oferecimentos
|
लं पृथिव्यात्मने गन्धं समर्पयामि ।
|
laṃ pṛthivyātmane
gandhaṃ samarpayāmi । (sândalo)
|
हं आकाशात्मने पुष्पाणि समर्पयामि ।
|
haṃ
ākāśātmane puṣpāṇi samarpayāmi । (flor)
|
यं वाय्वात्मने धूपमाघ्रापयामि ।
|
yaṃ
vāyvātmane dhūpamāghrāpayāmi । (incenso)
|
रं वह्न्यात्मने दीपं दर्शयामि ।
|
raṃ
vahnyātmane dīpaṃ darśayāmi । (lamparina)
|
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
|
vaṃ amṛtātmane
amṛtopahāraṃ nivedayāmi । (fruta)
|
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
|
saṃ
sarvātmane sarvopacārān samarpayāmi ॥ (arroz simbolizando todos os
itens)
|
इति बुधमहामन्त्रः
|
iti
budhamahāmantraḥ
|
- BEM-VINDO
- QUEM SOU EU
- ARTIGOS
- ⚠️EM BREVE
- ⚠️CONSTRUÇÃO
- LIVROS
- DEVATAS
- ASTRÓLOGOS
- PANCANGA
- UPĀYAS 1
-
UPĀYAS 2
- ● Mantras Navagrahas
- ● Retificações Planetárias
- ● Pedras e Artigos
- ● Kavacam Navagrahas
- ● Yantras Navagrahas
- ● Graha Śānti
- ● Rudrākṣas
- ● Graha Śānti (mantras)
- ● Deva, Ṛṣi e Pitṛ Tarpaṇam ANCESTRAIS
- ● Retificação do SOL
- ● Retificação de MARTE, remoção ABHICHĀRAS
- ● Retificação de VÊNUS, prosperidade
- ● Hanumān Cālīsā, pacificação de SATURNO
- ● Rudra Camakaṁ, pacificação de SATURNO
- ● Pedras Planetárias
- ESTUDOS
4. budha navagraha japamantrāḥ
Assinar:
Postagens (Atom)