३ अङ्गारकः
|
3
aṅgārakaḥ
|
अथ अङ्गारकमहामन्त्रप्रारम्भः
|
atha aṅgārakamahāmantraprārambhaḥ
|
ॐ अस्य श्रीअङ्गारकमहामन्त्रस्य विरूपाक्ष ऋषिः ।
|
oṃ asya
śrīaṅgārakamahāmantrasya virūpākṣa ṛṣiḥ ।
|
गायत्री छन्दः । अङ्गारको देवता ।
|
gāyatrī
chandaḥ । aṅgārako
devatā ।
|
मम श्रीअङ्गारकग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।
Nyāsa
|
mama śrīaṅgārakagrahaprasādasiddhyarthe
jape viniyogaḥ ।
Nyāsa
|
अङ्गारकाय अङ्गुष्ठाभ्यां नमः ।
|
aṅgārakāya
aṅguṣṭhābhyāṃ namaḥ ।(indicador/polegar)
|
धरणीसुताय तर्जनीभ्यां नमः ।
|
dharaṇīsutāya
tarjanībhyāṃ namaḥ ।
|
रक्तवाससे मध्यमाभ्यां नमः ।
|
raktavāsase
madhyamābhyāṃ namaḥ ।
|
रक्तलोचनाय अनामिकाभ्यां नमः ।
|
raktalocanāya
anāmikābhyāṃ namaḥ ।
|
शक्तिधराय कनिष्ठिकाभ्यां नमः ।
|
śaktidharāya
kaniṣṭhikābhyāṃ namaḥ ।
|
कर्मभावनाय करतलकरपृष्ठाभ्यां नमः ।
|
karmabhāvanāya
karatalakarapṛṣṭhābhyāṃ namaḥ ।
|
अङ्गारकाय हृदयाय नमः ।
|
aṅgārakāya
hṛdayāya namaḥ । (coração)
|
धरणीसुताय शिरसे स्वाहा ।
|
dharaṇīsutāya
śirase svāhā । (topo da cabeça)
|
रक्तवाससे शिखायै वषट् ।
|
raktavāsase
śikhāyai vaṣaṭ । (tufo)
|
रक्तलोचनाय कवचाय हुम् ।
|
raktalocanāya
kavacāya hum । (braços)
|
शक्तिधराय नेत्रत्रयाय वौषट् ।
|
śaktidharāya
netratrayāya vauṣaṭ । (olhos e entrecenho)
|
कर्मभावनाय अस्त्राय फट् ।
|
karmabhāvanāya
astrāya phaṭ । (estalar indicador e médio da mão direita sobre a palma
esquerda)
|
भूर्भुवःसुवरोमिति दिग्बन्धः ।
|
bhūrbhuvaḥsuvaromiti
digbandhaḥ ।
(estalar dedos em torno da cabeça)
|
ध्यानम्
|
dhyānam
|
रक्तमाल्याम्बरधरं हेमरूपं चतुर्भुजम् ।
|
raktamālyāmbaradharaṃ
hemarūpaṃ caturbhujam ।
|
शक्तिरूपं गदापद्मं धारयन्तं कराम्बुजैः ॥
|
śaktirūpaṃ
gadāpadmaṃ dhārayantaṃ karāmbujaiḥ ॥
|
Upācaraṁ
|
Oferecimentos
|
लं पृथिव्यात्मने गन्धं समर्पयामि ।
|
laṃ pṛthivyātmane
gandhaṃ samarpayāmi । (sândalo)
|
हं आकाशात्मने पुष्पाणि समर्पयामि ।
|
haṃ
ākāśātmane puṣpāṇi samarpayāmi । (flor)
|
यं वाय्वात्मने धूपमाघ्रापयामि ।
|
yaṃ
vāyvātmane dhūpamāghrāpayāmi । (incenso)
|
रं वह्न्यात्मने दीपं दर्शयामि ।
|
raṃ
vahnyātmane dīpaṃ darśayāmi । (lamparina)
|
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
|
vaṃ amṛtātmane
amṛtopahāraṃ nivedayāmi । (fruta)
|
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
|
saṃ
sarvātmane sarvopacārān samarpayāmi ॥ (arroz simbolizando todos os
itens)
|
मूलमन्त्रः
|
mūlamantraḥ
|
ॐ अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् ।
|
oṁ
agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā ayam |
|
अ॒पा रेता सि जिन्वति ॥
|
apā retāsi jinvati ||
|
(यथाशक्ति जपेत्)
|
(yathāśakti japet)
|
अङ्गारकाय हृदयाय नमः ।
|
aṅgārakāya
hṛdayāya namaḥ । (coração)
|
धरणीसुताय शिरसे स्वाहा ।
|
dharaṇīsutāya
śirase svāhā । (topo da cabeça)
|
रक्तवाससे शिखायै वषट् ।
|
raktavāsase
śikhāyai vaṣaṭ । (tufo)
|
रक्तलोचनाय कवचाय हुम् ।
|
raktalocanāya
kavacāya hum । (braços)
|
शक्तिधराय नेत्रत्रयाय वौषट् ।
|
śaktidharāya
netratrayāya vauṣaṭ । (olhos e entrecenho)
|
कर्मभावनाय अस्त्राय फट् ।
|
karmabhāvanāya
astrāya phaṭ । (estalar indicador e médio da mão direita sobre a palma
esquerda)
|
भूर्भुवःसुवरोमिति दिग्विमोकः ।
|
bhūrbhuvaḥsuvaromiti
digvimokaḥ ।
(estalar dedos em torno da cabeça)
|
ध्यानम्
|
dhyānam
|
रक्तमाल्याम्बरधरं हेमरूपं चतुर्भुजम् ।
|
raktamālyāmbaradharaṃ
hemarūpaṃ caturbhujam ।
|
शक्तिरूपं गदापद्मं धारयन्तं कराम्बुजैः ॥
|
śaktirūpaṃ
gadāpadmaṃ dhārayantaṃ karāmbujaiḥ ॥
|
Upācaraṁ
|
Oferecimentos
|
लं पृथिव्यात्मने गन्धं समर्पयामि ।
|
laṃ pṛthivyātmane
gandhaṃ samarpayāmi । (sândalo)
|
हं आकाशात्मने पुष्पाणि समर्पयामि ।
|
haṃ
ākāśātmane puṣpāṇi samarpayāmi । (flor)
|
यं वाय्वात्मने धूपमाघ्रापयामि ।
|
yaṃ
vāyvātmane dhūpamāghrāpayāmi । (incenso)
|
रं वह्न्यात्मने दीपं दर्शयामि ।
|
raṃ
vahnyātmane dīpaṃ darśayāmi । (lamparina)
|
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
|
vaṃ amṛtātmane
amṛtopahāraṃ nivedayāmi । (fruta)
|
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
|
saṃ
sarvātmane sarvopacārān samarpayāmi ॥ (arroz simbolizando todos os
itens)
|
इति अङ्गारकमहामन्त्रः
|
iti aṅgārakamahāmantraḥ
|
3. Aṅgāraka navagraha japamantrāḥ
Assinar:
Postagens (Atom)