© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

2. candra aṣṭatottaraśatanāmavaliḥ (108 nomes)


 चन्द्राष्टोत्तरशतनामावली 
|| candrāṣṭottaraśatanāmāvalī ||

चन्द्र बीज मन्त्र – Candra bīja mantra

 श्राँ श्रीं श्रौं सः चन्द्राय नमः 
oṁ śrāṁ śrīṁ śrauṁ saḥ candrāya namaḥ |


 श्रीमते नमः 
oṃ śrīmate namaḥ ।
 शशधराय नमः 
oṃ śaśadharāya namaḥ ।
 चन्द्राय नमः 
oṃ candrāya namaḥ ।
 ताराधीशाय नमः । |
oṃ tārādhīśāya namaḥ ।
 निशाकराय नमः 
oṃ niśākarāya namaḥ ।
 सुखनिधये नमः 
oṃ sukhanidhaye namaḥ ।
 सदाराध्याय नमः 
oṃ sadārādhyāya namaḥ ।
 सत्पतये नमः 
oṃ satpataye namaḥ ।
 साधुपूजिताय नमः 
oṃ sādhupūjitāya namaḥ ।
 जितेन्द्रियाय नमः १०
oṃ jitendriyāya namaḥ । 10
 जयोद्योगाय नमः 
oṃ jayodyogāya namaḥ ।
 ज्योतिश्चक्रप्रवर्तकाय नमः 
oṃ jyotiścakrapravartakāya namaḥ ।
 विकर्तनानुजाय नमः 
oṃ vikartanānujāya namaḥ ।
 वीराय नमः 
oṃ vīrāya namaḥ ।
 विश्वेशाय नमः 
oṃ viśveśāya namaḥ ।
 विदुषां पतये नमः 
oṃ viduṣāṃ pataye namaḥ ।
 दोषाकराय नमः 
oṃ doṣākarāya namaḥ ।
 दुष्टदूराय नमः 
oṃ duṣṭadūrāya namaḥ ।
 पुष्टिमते नमः 
oṃ puṣṭimate namaḥ ।
 शिष्टपालकाय नमः २०
oṃ śiṣṭapālakāya namaḥ । 20
 अष्टमूर्तिप्रियाय नमः 
oṃ aṣṭamūrtipriyāya namaḥ ।
 अनन्ताय नमः 
oṃ anantāya namaḥ ।
 कष्टदारुकुठारकाय नमः 
oṃ kaṣṭadārukuṭhārakāya namaḥ ।
 स्वप्रकाशाय नमः 
oṃ svaprakāśāya namaḥ ।
 प्रकाशात्मने नमः 
oṃ prakāśātmane namaḥ ।
 द्युचराय नमः 
oṃ dyucarāya namaḥ ।
 देवभोजनाय नमः 
oṃ devabhojanāya namaḥ ।
 कलाधराय नमः 
oṃ kalādharāya namaḥ ।
 कालहेतवे नमः 
oṃ kālahetave namaḥ ।
 कामकृते नमः ३०
oṃ kāmakṛte namaḥ । 30
 कामदायकाय नमः 
oṃ kāmadāyakāya namaḥ ।
 मृत्युसंहारकाय नमः 
oṃ mṛtyusaṃhārakāya namaḥ ।
 अमर्त्याय नमः 
oṃ amartyāya namaḥ ।
 नित्यानुष्ठानदायकाय नमः 
oṃ nityānuṣṭhānadāyakāya namaḥ ।
 क्षपाकराय नमः 
oṃ kṣapākarāya namaḥ ।
 क्षीणपापाय नमः 
oṃ kṣīṇapāpāya namaḥ ।
 क्षयवृद्धिसमन्विताय नमः 
oṃ kṣayavṛddhisamanvitāya namaḥ ।
 जैवातृकाय नमः 
oṃ jaivātṛkāya namaḥ ।
 शुचये नमः 
oṃ śucaye namaḥ ।
 शुभ्राय नमः ४०
oṃ śubhrāya namaḥ । 40
 जयिने नमः 
oṃ jayine namaḥ ।
 जयफलप्रदाय नमः 
oṃ jayaphalapradāya namaḥ ।
 सुधामयाय नमः 
oṃ sudhāmayāya namaḥ ।
 सुरस्वामिने नमः 
oṃ surasvāmine namaḥ ।
 भक्तानामिष्टदायकाय नमः 
oṃ bhaktānāmiṣṭadāyakāya namaḥ ।
 भुक्तिदाय नमः 
oṃ bhuktidāya namaḥ ।
 मुक्तिदाय नमः 
oṃ muktidāya namaḥ ।
 भद्राय नमः 
oṃ bhadrāya namaḥ ।
 भक्तदारिद्र्यभञ्जकाय नमः 
oṃ bhaktadāridryabhañjakāya namaḥ ।
 ou   भक्तदारिद्र्यभञ्जनाय नमः 
 ou oṃ bhaktadāridryabhañjanāya namaḥ ।
 सामगानप्रियाय नमः  ५०
oṃ sāmagānapriyāya namaḥ । 50
 सर्वरक्षकाय नमः 
oṃ sarvarakṣakāya namaḥ ।
 सागरोद्भवाय नमः 
oṃ sāgarodbhavāya namaḥ ।
 भयान्तकृते नमः 
oṃ bhayāntakṛte namaḥ ।
 भक्तिगम्याय नमः 
oṃ bhaktigamyāya namaḥ ।
 भवबन्धविमोचकाय नमः 
oṃ bhavabandhavimocakāya namaḥ ।
 जगत्प्रकाशकिरणाय नमः 
oṃ jagatprakāśakiraṇāya namaḥ ।
 जगदानन्दकारणाय नमः 
oṃ jagadānandakāraṇāya namaḥ ।
 निस्सपत्नाय नमः 
oṃ nissapatnāya namaḥ ।
 निराहाराय नमः 
oṃ nirāhārāya namaḥ ।
 निर्विकाराय नमः ६०
oṃ nirvikārāya namaḥ । 60
 निरामयाय नमः 
oṃ nirāmayāya namaḥ ।
 भूच्छयाऽऽच्छादिताय नमः 
oṃ bhūcchayā''cchāditāya namaḥ ।
 भव्याय नमः 
oṃ bhavyāya namaḥ ।
 भुवनप्रतिपालकाय नमः 
oṃ bhuvanapratipālakāya namaḥ ।
 सकलार्तिहराय नमः 
oṃ sakalārtiharāya namaḥ ।
 सौम्यजनकाय नमः 
oṃ saumyajanakāya namaḥ ।
 साधुवन्दिताय नमः 
oṃ sādhuvanditāya namaḥ ।
 सर्वागमज्ञाय नमः 
oṃ sarvāgamajñāya namaḥ ।
 सर्वज्ञाय नमः 
oṃ sarvajñāya namaḥ ।
 सनकादिमुनिस्तुताय नमः  ७०
oṃ sanakādimunistutāya namaḥ । 70
 सितच्छत्रध्वजोपेताय नमः 
oṃ sitacchatradhvajopetāya namaḥ ।
 सिताङ्गाय नमः 
oṃ sitāṅgāya namaḥ ।
 सितभूषणाय नमः 
oṃ sitabhūṣaṇāya namaḥ ।
 श्वेतमाल्याम्बरधराय नमः 
oṃ śvetamālyāmbaradharāya namaḥ ।
 श्वेतगन्धानुलेपनाय नमः 
oṃ śvetagandhānulepanāya namaḥ ।
 दशाश्वरथसंरूढाय नमः 
oṃ daśāśvarathasaṃrūḍhāya namaḥ ।
 दण्डपाणये नमः 
oṃ daṇḍapāṇaye namaḥ ।
 धनुर्धराय नमः 
oṃ dhanurdharāya namaḥ ।
 कुन्दपुष्पोज्ज्वलाकाराय नमः 
oṃ kundapuṣpojjvalākārāya namaḥ ।
 नयनाब्जसमुद्भवाय नमः ८०
oṃ nayanābjasamudbhavāya namaḥ । 80
 आत्रेयगोत्रजाय नमः 
oṃ ātreyagotrajāya namaḥ ।
 अत्यन्तविनयाय नमः 
oṃ atyantavinayāya namaḥ ।
 प्रियदायकाय नमः 
oṃ priyadāyakāya namaḥ ।
 करुणारससम्पूर्णाय नमः 
oṃ karuṇārasasampūrṇāya namaḥ ।
 कर्कटप्रभवे नमः 
oṃ karkaṭaprabhave namaḥ ।
 अव्ययाय नमः 
oṃ avyayāya namaḥ ।
 चतुरश्रासनारूढाय नमः 
oṃ caturaśrāsanārūḍhāya namaḥ ।
 चतुराय नमः 
oṃ caturāya namaḥ ।
 दिव्यवाहनाय नमः 
oṃ divyavāhanāya namaḥ ।
 विवस्वन्मण्डलाग्नेयवाससे नमः ९०
oṃ vivasvanmaṇḍalāgneyavāsase namaḥ । 90
 वसुसमृद्धिदाय नमः 
oṃ vasusamṛddhidāya namaḥ ।
 महेश्वरप्रियाय नमः 
oṃ maheśvarapriyāya namaḥ ।
 दान्ताय नमः 
oṃ dāntāya namaḥ ।
 मेरुगोत्रप्रदक्षिणाय नमः 
oṃ merugotrapradakṣiṇāya namaḥ ।
 ग्रहमण्डलमध्यस्थाय नमः 
oṃ grahamaṇḍalamadhyasthāya namaḥ ।
 ग्रसितार्काय नमः 
oṃ grasitārkāya namaḥ ।
 ग्रहाधिपाय नमः 
oṃ grahādhipāya namaḥ ।
 द्विजराजाय नमः 
oṃ dvijarājāya namaḥ ।
 द्युतिलकाय नमः 
oṃ dyutilakāya namaḥ ।
 द्विभुजाय नमः १००
oṃ dvibhujāya namaḥ । 100
 द्विजपूजिताय नमः 
oṃ dvijapūjitāya namaḥ ।
 औदुम्बरनगावासाय नमः 
oṃ audumbaranagāvāsāya namaḥ ।
 उदाराय नमः 
oṃ udārāya namaḥ ।
 रोहिणीपतये नमः 
oṃ rohiṇīpataye namaḥ ।
 नित्योदयाय नमः 
oṃ nityodayāya namaḥ ।
 मुनिस्तुत्याय नमः 
oṃ munistutyāya namaḥ ।
 नित्यानन्दफलप्रदाय नमः 
oṃ nityānandaphalapradāya namaḥ ।
 सकलाह्लादनकराय नमः १०८
oṃ sakalāhlādanakarāya namaḥ । 108
 पलाशेध्मप्रियाय नमः 
oṃ palāśedhmapriyāya namaḥ ।
ou   पलाशसमिधप्रियाय नमः 
 ou oṃ palāśasamidhapriyāya namaḥ ।
 इति चन्द्राष्टोत्तरशतनामावलिः सम्पूर्णा 
 iti candrāṣṭottaraśatanāmāvaliḥ sampūrṇā 





 ____________________________________________________________

श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम्

|| śrī candrāṣṭottaraśatanāmastotram ||

(Em Anuṣṭup )


चन्द्र बीज मन्त्र - श्राँ श्रीं श्रौं सः चन्द्राय नमः
candra bīja mantra – oṁ śrāṁ śrīṁ saḥ candrāya namaḥ |


श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः
सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः १॥
śrīmān śaśadharaścandro tārādhīśo niśākaraḥ |
sudhānidhiḥ sadārādhyaḥ satpatiḥ sādhupūjitaḥ ||1||

जितेन्द्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः
विकर्तनानुजो वीरो विश्वेशो विदुषाम्पतिः २॥
jitendriyo jagadyoniḥ jyotiścakrapravartakaḥ |
vikartanānujo bīro viśveśo viduṣāmpatiḥ ||2||

दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः
अष्टमूर्तिप्रियोऽनन्त कष्टदारुकुठारकः ३॥
doṣākaro duṣṭaṭūraḥ puṣṭimān śiṣṭapālakaḥ |
aṣṭamūrtipriyo’ananta laṣṭadārukuṭḥārakaḥ ||3||

स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः
कळाधरः कालहेतुः कामकृत्कामदायकः ४॥
svaprakāśaḥ prakāśātmā dyucaro devabhojanaḥ |
kalādharaḥ kālahetuḥ kāmakṛtkāmadāyakaḥ ||4||

मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः
क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ५॥
mṛtyusaṁhārako’amatyaro nityānuṣṭhānadāyakaḥ |
kṣapākaraḥ ksīṇapāpaḥ kṣayavṛddhisamanvitaḥ ||5||

जैवातृकः शुची शुभ्रो जयी जयफलप्रदः
सुधामयस्सुरस्वामी भक्तानामिष्टदायकः ६॥
jaivātṛkaḥ śucī śubhro jayī jayaphalapradaḥ |
sudhāmayassurasvāmī bhaktānāmiṣṭadāyakaḥ ||6||

भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभञ्जकः var  भञ्जनः
सामगानप्रियः सर्वरक्षकः सागरोद्भवः ७॥
bhuktido muktido bhadro bhaktadāridryabhañjakaḥ | ou bañjanaḥ
sāmagānapryaḥ sarvarakṣakaḥ sāgarodravaḥ ||7||

भयान्तकृत् भक्तिगम्यो भवबन्धविमोचकः
जगत्प्रकाशकिरणो जगदानन्दकारणः ८॥
bhayāntakṛt bhaktigamyo bhavabandhavimocakaḥ |
jagatprakāśakiraṇo jagadānandakāraṇaḥ ||8||

निस्सपत्नो निराहारो निर्विकारो निरामयः
भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ९॥
nissapatno nirāhāro nirvikāro nirāmayaḥ |
sakalārtiharaḥ saimyajanakā sādhuvanditaḥ ||9||

सकलार्तिहरः सौम्यजनकः साधुवन्दितः
सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः १०॥
sakalārtiharaḥ saumyajanakaḥ sādhunanditaḥ |
sarvāgamajñaḥ sarvaño sanakādimunistutaḥ ||10||

सितच्छत्रध्वजोपेतः सीताङ्गो सीतभूषणः
var  षीताङ्गो षीतभूषणः  var  पीताङ्गो पीतभूषणः
श्वेतमाल्याम्बरधरः श्वेतगन्धानुलेपनः ११॥
Sitacchatrachvajopetaḥ sitāṅgo sītabhūṣaṇaḥ | ou ṣitāṅgo ṣītabhūṣaṇaḥ | ou pitāṅgo pītabhūṣaṇaḥ |
svetamālyāmbaradharaḥ śvetagandhānulepanaḥ ||11||

दशाश्वरथसंरूढो दण्डपाणिः धनुर्धरः
कुन्दपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः १२॥
daśāśvarathasaṁrūḍho daṇḍapāṇiḥ dhanurdharaḥ |
kundapuṣpojjvalākāro nauanābjasamudbhavaḥ ||12||

आत्रेयगोत्रजोऽत्यन्तविनयः प्रियदायकः
करुणारससम्पूर्णः कर्कटप्रभुरव्ययः १३॥
ātreyagotrajo’atyantavinayaḥ priyadāyakaḥ |
karuṇārasasampūrṇaḥ karkaṭaorabhuravyayaḥ ||13||

चतुरश्रासनारूढश्चतुरो दिव्यवाहनः
विवस्वन्मण्डलाग्नेयवासो वसुसमृद्धिदः १४॥
caturaśrāsanārūḍhaścaturo divyavāhanaḥ |
vivasvanmaṇḍalāgneuavāso vasusamṛddhidaḥ ||14||

महेश्वरःप्रियो दान्त्यो मेरुगोत्रप्रदक्षिणः
ग्रहमण्डलमध्यस्थो ग्रसितार्को ग्रहाधिपः १५॥
maheśvaraḥpriyo dāntyo merugotrapradakṣiṇaḥ |
grahamaṇḍalamadhyastho grasitārkā grahadhipaḥ ||15||

द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः
औदुम्बरनगावास उदारो रोहिणीपतिः १६॥
dvijarājo dyutilako dvibhujo dvijapūlitaḥ |
audumbaranagāvāsa udāro rohiṇīpatiḥ ||16||

नित्योदयो मुनिस्तुत्यो नित्यानन्दफलप्रदः
सकलाह्लादनकरो फलाशसमिधप्रियः १७॥
nityodayo munistutyo nityānandaphalapradaḥ |
sakalāhalādanakaro phalāśasamidhapriyaḥ ||17||

एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम्

evaṁ nakṣatranāthasya nāmnāmaṣṭottaraṁ śatam |



2. candra navagraha japamantrāḥ




  चन्द्रः
2  candraḥ
अथ सोममन्त्रप्रारम्भः
atha somamantraprārambhaḥ
अस्य श्रीसोममहामन्त्रस्य गौतम ऋषिः गायत्री छन्दः
oṃ asya śrīsomamahāmantrasya gautama ṛṣiḥ (topo da cabeça) gāyatrī chandaḥ (boca) 
सोमो देवता सां बीजम् सीं शक्तिः सूं कीलकम्
somo devatā (cakra coração  sāṃ bījam (genitais)  sīṃ śaktiḥ (pés) sūṃ kīlakam (umbigo)
मम श्रीसोमग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः
Nyāsas
mama śrīsomagrahaprasādasiddhyarthe jape viniyogaḥ
Nyāsas
सोमाय अङ्गुष्ठाभ्यां नमः
somāya aṅguṣṭhābhyāṃ namaḥ । (indicador/polegar)
निशाकराय तर्जनीभ्यां स्वाहा
niśākarāya tarjanībhyāṃ svāhā । (polegar/indicador
क्षीरोदार्णवसम्भवाय मध्यमाभ्यां वषट्
kṣīrodārṇavasambhavāya madhyamābhyāṃ vaṣaṭ । (polegar/médio)
लक्ष्मीसहोदराय अनामिकाभ्यां हुम्
lakṣmīsahodarāya anāmikābhyāṃ hum । (polegar/anelar)
तारकेशाय कनिष्ठिकाभ्यां वौषट्
tārakeśāya kaniṣṭhikābhyāṃ vauṣaṭ । (polegar/mínimo)
सुधामूर्तये करतलकरपृष्ठाभां फट्
sudhāmūrtaye karatalakarapṛṣṭhābhāṃ phaṭ ।(palmas das mãos)
सोमाय हृदयाय नमः
somāya hṛdayāya namaḥ ।(coração)
निशाकराय शिरसे स्वाहा
niśākarāya śirase svāhā ।(topo da cabeça)
क्षीरोदार्णवसम्भवाय शिखायै वषट्
kṣīrodārṇavasambhavāya śikhāyai vaṣaṭ ।(tufo)
लक्ष्मीसहोदराय कवचाय हुम्
lakṣmīsahodarāya kavacāya hum । (braços)
तारकेशाय नेत्रत्रयाय वौषट्
tārakeśāya netratrayāya vauṣaṭ । (olhos e entrecenho)
सुधामूर्तये अस्त्राय फट्
sudhāmūrtaye astrāya phaṭ । (estalar os dedos sobre a palma da mão esquerda)
भूर्भुवः सुवरोमिति दिग्बन्धः
bhūrbhuvaḥ suvaromiti digbandhaḥ । (estalar os dedos em torno da cabeça)


ध्यानम्
dhyānam
गदाधरधरं देवं श्वेतवर्णं निशाकरम्
gadādharadharaṃ devaṃ śvetavarṇaṃ niśākaram
ध्यायेदमृतसम्भूतं सर्वकामफलप्रदम्
dhyāyedamṛtasambhūtaṃ sarvakāmaphalapradam


Upācaraṁ
Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (insenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os oferecimentos)



मूलमन्त्रः
mūlamantraḥ
आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम्
oṁ āpyāyasva sametu te viśvataḥ soma vṛṣṇiyam |
भवा॒ वाज॑स्य सङ्ग॒थे
bhavā vājasya saṅgathe ||


(यथाशक्ति जपेत्)
(yathāśakti japet)
सोमाय हृदयाय नमः
somāya hṛdayāya namaḥ
निशाकराय शिरसे स्वाहा
niśākarāya śirase svāhā
क्षीरोदार्णवसम्भवाय शिखायै वषट्
kṣīrodārṇavasambhavāya śikhāyai vaṣaṭ
लक्ष्मीसहोदराय कवचाय हुम्
lakṣmīsahodarāya kavacāya hum
तारकेशाय नेत्रत्रयाय वौषट्
tārakeśāya netratrayāya vauṣaṭ
सुधामूर्तये अस्त्राय फट्
sudhāmūrtaye astrāya phaṭ
भूर्भुवःसुवरोमिति दिग्विमोकः
bhūrbhuvaḥsuvaromiti digvimokaḥ


ध्यानं
dhyānaṃ
गदाधरधरं देवं श्वेतवर्णं निशाकरम्
gadādharadharaṃ devaṃ śvetavarṇaṃ niśākaram
ध्यायेदमृतसम्भूतं सर्वकामफलप्रदम्
dhyāyedamṛtasambhūtaṃ sarvakāmaphalapradam


Upācaraṁ
Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi
सं सर्वोपचारान् समर्पयामि
saṃ sarvopacārān samarpayāmi ॥ 
इति सोममन्त्रः








iti somamantraḥ