© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

9. Ketu Kavacam

॥ केतुकवचम्॥

|| ketu kavacam ||


श्रीगणेशाय नमः।
śrīgaṅeśāya namaḥ |


अथ केतुकवचम्  । अस्य श्रीकेतुकवचस्तोत्रमनत्रस्य ।त्र्यंबक ऋषिः। अनुष्टप् छन्दः।केतुर्देवता।कं बीजं।नमः  शक्तिः। केतुरिति कीलकम्।केतुप्रीत्यर्थं जपे विनियोगः॥
atha ketu kavacam | asya śrī ketu kavaca stotra mantrasya | tryaṁbaka ṛṣiḥ | anuṣṭup chandaḥ | ketu devatā | kaṁ bījaṁ | namaḥ śaktiḥ | keturiti kīlakaṁ | ketuprītyarthaṁ jape viniyogaḥ ||


केतु करालवदनं चित्रवर्णं किरीटिनम्।
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम्॥१॥
ketu karālavadanaṁ citravarṇaṁ kirīṭinam |
praṇamāmi sadā ketuṁ dhvajākāraṁ graheśvaram ||1||

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः।
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः॥२॥
citravarṇaḥ śiraḥ pātu bhālaṁ dhumrasamadyutiḥ |
pātu netre piṅgalākṣaḥ śrutī me raktalocanaḥ ||2||

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः।
पातु कण्ठं च मे केतुः स्कंधौ पातु ग्रहाधिपः॥३॥
ghrāṇaṁ pātu suvarṇābhaścibukaṁ siṁhikāsutaḥ |
pātu kaṭhaṁ ca me ketuḥ skaṁdhau pātu grahādhipaḥ ||3||

हस्तौ पातु श्रेष्ठः कुक्षिं पातु महाग्रहः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः॥४॥
hastau pātu śreṣṭhaḥ kukṣiṁ pātu mahāgrahaḥ |
siṁhāsanaḥ kaṭiṁ pātu madhyaṁ pātu mahasuraḥ ||4||

ऊरुं पातु महाशीर्षो जानुनी मेतिकोपनः।
पातु पादौ च मे क्रूरः सर्वाङ्गं नर पिङ्गलः॥५॥
ūruṁ pātu mahāśīrṣe jānuni me’tikopanaḥ |
pātu pādau ca m krūraḥ sarvāṅgaṁ nara piṅgalaḥ ||5||

य इदं कवचं दिव्यं सर्वरोगविनाशनम्।
सर्वशत्रुविनाशं च धारणाद्विजयि भवेत्॥६॥
ya idaṁ kavacaṁ divyaṁ sarvarogavināśanam |
sarvaśatruvināśaṁ ca dhāraṇādvijayi bhavet ||6||

॥ इति श्रीब्रह्माण्डपुराणे केतुकवचं संपूर्णं ॥

 || iti śri brahmāṇḍapurāṇe ketu kavacaṁ saṁpūrṇaṁ ||



______________________________________________
Transliteração por: Karen de Witt
Data: 13/05/2012 – Rio De Janeiro
Fonte de Consulta: Sanskrit Documents –
Vídeo --> http://www.youtube.com/user/prakashvketkar