© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

3. Aṅgāraka navagraha japamantrāḥ



  अङ्गारकः
3  aṅgārakaḥ
अथ अङ्गारकमहामन्त्रप्रारम्भः
atha aṅgārakamahāmantraprārambhaḥ
अस्य श्रीअङ्गारकमहामन्त्रस्य विरूपाक्ष ऋषिः
oṃ asya śrīaṅgārakamahāmantrasya virūpākṣa ṛṣiḥ
गायत्री छन्दः अङ्गारको देवता
gāyatrī chandaḥ aṅgārako devatā
मम श्रीअङ्गारकग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः

Nyāsa
mama śrīaṅgārakagrahaprasādasiddhyarthe jape viniyogaḥ


Nyāsa
अङ्गारकाय अङ्गुष्ठाभ्यां नमः
aṅgārakāya aṅguṣṭhābhyāṃ namaḥ (indicador/polegar)
धरणीसुताय तर्जनीभ्यां नमः
dharaṇīsutāya tarjanībhyāṃ namaḥ
रक्तवाससे मध्यमाभ्यां नमः
raktavāsase madhyamābhyāṃ namaḥ
रक्तलोचनाय अनामिकाभ्यां नमः
raktalocanāya anāmikābhyāṃ namaḥ
शक्तिधराय कनिष्ठिकाभ्यां नमः
śaktidharāya kaniṣṭhikābhyāṃ namaḥ
कर्मभावनाय करतलकरपृष्ठाभ्यां नमः
karmabhāvanāya karatalakarapṛṣṭhābhyāṃ namaḥ

अङ्गारकाय हृदयाय नमः
aṅgārakāya hṛdayāya namaḥ (coração)
धरणीसुताय शिरसे स्वाहा
dharaṇīsutāya śirase svāhā (topo da cabeça)
रक्तवाससे शिखायै वषट्
raktavāsase śikhāyai vaṣaṭ (tufo)
रक्तलोचनाय कवचाय हुम्
raktalocanāya kavacāya hum (braços)
शक्तिधराय नेत्रत्रयाय वौषट्
śaktidharāya netratrayāya vauṣaṭ (olhos e entrecenho)
कर्मभावनाय अस्त्राय फट्
karmabhāvanāya astrāya phaṭ (estalar indicador e médio da mão direita sobre a palma esquerda)
भूर्भुवःसुवरोमिति दिग्बन्धः
bhūrbhuvaḥsuvaromiti digbandhaḥ (estalar dedos em torno da cabeça)


ध्यानम्
dhyānam
रक्तमाल्याम्बरधरं हेमरूपं चतुर्भुजम्
raktamālyāmbaradharaṃ hemarūpaṃ caturbhujam
शक्तिरूपं गदापद्मं धारयन्तं कराम्बुजैः
śaktirūpaṃ gadāpadmaṃ dhārayantaṃ karāmbujaiḥ

Upācaraṁ

Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os itens)



मूलमन्त्रः
mūlamantraḥ
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम्
oṁ agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā ayam |
अ॒पा रेता सि जिन्वति
apā retāsi jinvati ||


 (यथाशक्ति जपेत्)
 (yathāśakti japet)
अङ्गारकाय हृदयाय नमः
aṅgārakāya hṛdayāya namaḥ (coração)
धरणीसुताय शिरसे स्वाहा
dharaṇīsutāya śirase svāhā (topo da cabeça)
रक्तवाससे शिखायै वषट्
raktavāsase śikhāyai vaṣaṭ (tufo)
रक्तलोचनाय कवचाय हुम्
raktalocanāya kavacāya hum (braços)
शक्तिधराय नेत्रत्रयाय वौषट्
śaktidharāya netratrayāya vauṣaṭ (olhos e entrecenho)
कर्मभावनाय अस्त्राय फट्
karmabhāvanāya astrāya phaṭ (estalar indicador e médio da mão direita sobre a palma esquerda)
भूर्भुवःसुवरोमिति दिग्विमोकः
bhūrbhuvaḥsuvaromiti digvimokaḥ (estalar dedos em torno da cabeça)


ध्यानम्
dhyānam
रक्तमाल्याम्बरधरं हेमरूपं चतुर्भुजम्
raktamālyāmbaradharaṃ hemarūpaṃ caturbhujam
शक्तिरूपं गदापद्मं धारयन्तं कराम्बुजैः
śaktirūpaṃ gadāpadmaṃ dhārayantaṃ karāmbujaiḥ

Upācaraṁ

Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os itens)
इति अङ्गारकमहामन्त्रः
iti aṅgārakamahāmantraḥ







Nenhum comentário:

Postar um comentário