© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

2. Candra Kavacam


॥चन्द्रकवचम्॥

|| Candra Kavacam ||

  
श्रीगणेशाय नमः।
Śrīgaṅeśāya namaḥ |


अस्य श्रीचन्द्रकवचस्तोत्रमन्त्रस्य।गौतम ऋषिः। अनुष्टुप् छन्दः।श्रीचन्द्रो देवता।चन्द्रप्रीत्यर्थं जपे विनियोगः॥
asya śrīcandrakavacastotramantrasya | gautama ṛṣiḥ | anuṣṭup chandaḥ | śrīcandro devatā | candraprītyarthaṁ jape viniyogaḥ ||


समं चतुर्भुजं वन्दे केयुरमुकुटोज्ज्वलम्।
वासुदेवस्य नयनं शङ्करस्य च भुषणम्॥१॥
samaṁ caturbhujaṁ vande keyūramukuṭojjvalam |
vāsudevasya nayanaṁ śaṅkarasya ca bhūṣaṇam ||1||

एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम्।
शशि पातु शिरोदेशं भालं पातु कलानिधिः ॥२॥
evaṁ dhyātvā japennityaṁ śaśinaḥ kavacaṁ śubham |
śaśi pātu śirodeśaṁ bhālaṁ pātu kalānidhiḥ ||2||

चक्षुषी चनद्रमाः पातु श्रुती पातु निशापतिः।
प्राणं क्षपाकरः पातु मुखं कुमुदबान्धवः॥३॥
cakṣuṣī candramāḥ pātu śrutī pātu niśāpatiḥ |
prāṇaṁ kṣapākaraḥ pātu mukhaṁ kumudabāndhavaḥ ||3||

पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा।
करौ सुधाकरः पातु वक्षः पातु निशकरः॥४॥
pātu kaṇṭhaṁ ca me somaḥ skandhe jaivātṛkastathā |
karau sudhākaraḥ pātu vakṣaḥ pātu niśakaraḥ ||4||

हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः।
मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः॥५॥
hṛdayaṁ pātu me candro nābhiṁ śaṅkarabhūṣaṇaḥ |
madhyaṁ pātu suraśreṣṭhaḥ kaṭiṁ pātu sudhākaraḥ ||5||

ऊरू तारापतिः पातु मृगाङ्को जानुनि सदा।
अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा॥६॥
ūrū tārāpatiḥ pātu mṛgāṅko jānuni sadā |
abdhijaḥ pātu me jaṅghe pātu pādau vidhuḥ sadā ||6||

सर्वाण्यन्यानि चाङ्गानि पातु चन्द्वोऽखिलं वपुः।
एतद्धि कवचं दिव्यं भुक्तिमुक्तिप्रदायकम्।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत्॥७॥
sarvāṇyanyāni cāṅgāni pātu candvo’khilaṁ vapuḥ |
etaddhi kavacaṁ divyaṁ bhuktimuktipradāyakam |
yaḥ paṭhecchṛṇuyādvāpi sarvatra vijayī bhavet ||7||

॥इति श्रीचन्द्रकवचं सम्पूर्णम्॥
|| iti śrīcandrakavacaṁ sampūrṇam ||



______________________________________________
Transliteração por: Karen de Witt
Data: 13/05/2012 – Rio De Janeiro
Fonte de Consulta: Sanskrit Documents –

Vídeo --> http://www.youtube.com/user/prakashvketkar