© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

2. candra navagraha japamantrāḥ




  चन्द्रः
2  candraḥ
अथ सोममन्त्रप्रारम्भः
atha somamantraprārambhaḥ
अस्य श्रीसोममहामन्त्रस्य गौतम ऋषिः गायत्री छन्दः
oṃ asya śrīsomamahāmantrasya gautama ṛṣiḥ (topo da cabeça) gāyatrī chandaḥ (boca) 
सोमो देवता सां बीजम् सीं शक्तिः सूं कीलकम्
somo devatā (cakra coração  sāṃ bījam (genitais)  sīṃ śaktiḥ (pés) sūṃ kīlakam (umbigo)
मम श्रीसोमग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः
Nyāsas
mama śrīsomagrahaprasādasiddhyarthe jape viniyogaḥ
Nyāsas
सोमाय अङ्गुष्ठाभ्यां नमः
somāya aṅguṣṭhābhyāṃ namaḥ । (indicador/polegar)
निशाकराय तर्जनीभ्यां स्वाहा
niśākarāya tarjanībhyāṃ svāhā । (polegar/indicador
क्षीरोदार्णवसम्भवाय मध्यमाभ्यां वषट्
kṣīrodārṇavasambhavāya madhyamābhyāṃ vaṣaṭ । (polegar/médio)
लक्ष्मीसहोदराय अनामिकाभ्यां हुम्
lakṣmīsahodarāya anāmikābhyāṃ hum । (polegar/anelar)
तारकेशाय कनिष्ठिकाभ्यां वौषट्
tārakeśāya kaniṣṭhikābhyāṃ vauṣaṭ । (polegar/mínimo)
सुधामूर्तये करतलकरपृष्ठाभां फट्
sudhāmūrtaye karatalakarapṛṣṭhābhāṃ phaṭ ।(palmas das mãos)
सोमाय हृदयाय नमः
somāya hṛdayāya namaḥ ।(coração)
निशाकराय शिरसे स्वाहा
niśākarāya śirase svāhā ।(topo da cabeça)
क्षीरोदार्णवसम्भवाय शिखायै वषट्
kṣīrodārṇavasambhavāya śikhāyai vaṣaṭ ।(tufo)
लक्ष्मीसहोदराय कवचाय हुम्
lakṣmīsahodarāya kavacāya hum । (braços)
तारकेशाय नेत्रत्रयाय वौषट्
tārakeśāya netratrayāya vauṣaṭ । (olhos e entrecenho)
सुधामूर्तये अस्त्राय फट्
sudhāmūrtaye astrāya phaṭ । (estalar os dedos sobre a palma da mão esquerda)
भूर्भुवः सुवरोमिति दिग्बन्धः
bhūrbhuvaḥ suvaromiti digbandhaḥ । (estalar os dedos em torno da cabeça)


ध्यानम्
dhyānam
गदाधरधरं देवं श्वेतवर्णं निशाकरम्
gadādharadharaṃ devaṃ śvetavarṇaṃ niśākaram
ध्यायेदमृतसम्भूतं सर्वकामफलप्रदम्
dhyāyedamṛtasambhūtaṃ sarvakāmaphalapradam


Upācaraṁ
Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (insenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os oferecimentos)



मूलमन्त्रः
mūlamantraḥ
आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम्
oṁ āpyāyasva sametu te viśvataḥ soma vṛṣṇiyam |
भवा॒ वाज॑स्य सङ्ग॒थे
bhavā vājasya saṅgathe ||


(यथाशक्ति जपेत्)
(yathāśakti japet)
सोमाय हृदयाय नमः
somāya hṛdayāya namaḥ
निशाकराय शिरसे स्वाहा
niśākarāya śirase svāhā
क्षीरोदार्णवसम्भवाय शिखायै वषट्
kṣīrodārṇavasambhavāya śikhāyai vaṣaṭ
लक्ष्मीसहोदराय कवचाय हुम्
lakṣmīsahodarāya kavacāya hum
तारकेशाय नेत्रत्रयाय वौषट्
tārakeśāya netratrayāya vauṣaṭ
सुधामूर्तये अस्त्राय फट्
sudhāmūrtaye astrāya phaṭ
भूर्भुवःसुवरोमिति दिग्विमोकः
bhūrbhuvaḥsuvaromiti digvimokaḥ


ध्यानं
dhyānaṃ
गदाधरधरं देवं श्वेतवर्णं निशाकरम्
gadādharadharaṃ devaṃ śvetavarṇaṃ niśākaram
ध्यायेदमृतसम्भूतं सर्वकामफलप्रदम्
dhyāyedamṛtasambhūtaṃ sarvakāmaphalapradam


Upācaraṁ
Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi
सं सर्वोपचारान् समर्पयामि
saṃ sarvopacārān samarpayāmi ॥ 
इति सोममन्त्रः








iti somamantraḥ





Nenhum comentário:

Postar um comentário