© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

4. Budha Kavacam



॥बुधकवचम्॥

|| Budhakavacam ||



अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य। कश्यप  ऋषिः। अनुष्टुप् छन्दः। बुधो देवता। बुधप्रीत्यर्थं जपे विनियोगः॥
asya śrībudhakavacastotramantrasya | kaśyapa ṛṣiḥ | anuṣṭup chandaḥ | budho devatā | budhaprītyarthaṁ jape viniyogaḥ ||


बुधस्तु पुस्तकधरः कुंकुमस्य समद्युतिः।
पीताम्बरधरः पातु पीतमाल्यानुलेपनः॥१॥
budhastu pustakadharaḥ kuṁkumasya samadyutiḥ |
pītāmbaradharaḥ pātu pītamālyānulepanaḥ ||1||

कटिं  पातु मे सौम्यः शिरोदेशं बुधस्तथा।
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः॥२॥
kaṭiṁ ca pātu me saumyaḥ śirodeśaṁ budhastathā |
netre jñānamayaḥ pātu śrotre pātu niśāpriyaḥ ||2||

घ्राणं गन्धप्रियः पातु जिह्वां   विदयाप्रदो मम।
कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः॥३॥
ghrāṇaṁ gandhapriyaḥ pātu jihvāṁ vidyāprado mama |
kaṇṭhaṁ pātu vidhoḥ putro bhujau pustakabhūṣaṇaḥ ||3||

वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः।
नाभिं पातु सुराराध्यो मध्यं पातु खघेश्चरः॥४॥
vakṣaḥ pātu varāṅgaśca hṛdayaṁ rohiṇīsutaḥ |
nābhiṁ pātu surārādhyo madhyaṁ pātu khagheścaraḥ ||4||

जानुनी रौहिणेयश्च पातु जंघेऽखिलप्रदः।
पादौ मे बोधनः पातु पातु सौम्योऽखिलं वपुः ॥५॥
jānunī rauhiṇeyaśca pātu jaṁghe’khilapradaḥ |
pādau me bodhanaḥ pātu pātu saumyo’khilaṁ vapuḥ ||5||

एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम्।
सर्वरोगप्रशमनं सर्वदुःखनिवारणम्॥६॥
etaddhi kavacaṁ divyaṁ sarvāpapapraṇāśanam |
sarvarogapraśamanaṁ sarvaduḥkhanivāraṇam ||6||

आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम्।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत्॥७॥
āyurārogyaśubhadaṁ putrapautrapravardhanam |
yaḥ paṭhecchṛṇuyādvāpi sarvatra vijayī bhavet ||7||

॥इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपुर्णम्॥
|| iti śrībrahmavaivartapurāṇe budhakavacaṁ saṁpurṇam ||


__________________________________

Transliteração por: Karen de Witt
Data: 13/05/2012 – Rio De Janeiro
Fonte de Consulta: Sanskrit Documents –
http://sanskritdocuments.org/doc_z_misc_navagraha/doc_z_misc_navagraha.html
Vídeo --> http://www.youtube.com/user/prakashvketkar