© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

6. Śukra Kavacam

श्रीशुक्रकवचम्॥
|| śrī śukra kavacam ||



श्रीगणेशाय नमः।
Śrīgaṅeśāya namaḥ |

अस्य श्रीशुक्रकवचस्तोत्रमन्त्रस्य । भरद्वाज ऋषिः । अनुष्टुप् छन्दः । शुक्रो देवता । शुक्रप्रीत्यर्थंजपेविनियोगः ॥
asya śrī śukra kavaca stotra mantrasya | bharadvāja ṛṣiḥ | anuṣṭup chandaḥ | śukro devatā | śukraprītyarthaṁ jape viniyogaḥ ||

मृणालकुन्देन्दुपयोजसुप्रभं पीताम्बरं प्रसृतमक्षमालिनम् ।
समस्तशास्त्रार्थविधं महान्तं ध्यायेत्कविं वाञ्छतमर्थसिद्धये ॥१॥
mṛṇālakundendupayojasuprabhaṁ pītāmbaraṁ prasṛtamakṣamālinam |
samastaśāstrārthavidhaṁ mahāntaṁ dhyāyetkaviṁ vāñchatamarthasiddhaye ||1||

शिरो मे भार्गवः पातु भालं पातु ग्रहधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥२॥
oṁ śiro me bhārgavaḥ pātu bhālaṁ pātu grahadhipaḥ |
netre daityaguruḥ pātu śrotre me candanadyutiḥ ||2||

पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।
वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान्॥३॥
pātu me nāsikāṁ kāvyo vadanaṁ daityavanditaḥ |
vacanaṁ cośanāḥ pātu kaṇṭhaṁ śrīkaṇṭhabhaktimān ||3||

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।
नभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ॥४॥
bhujau tejonidhiḥ pātu kukṣiṁ pātu manovrajaḥ |
nabhiṁ bhṛgusutaḥ pātu madhyaṁ pātu mahīpriyaḥ ||4||

कटिं मे पातु विश्वात्मा ऊरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः ॥५॥
kaṭiṁ me pātu viśvātmā ūrū me surapūjitaḥ |
jānuṁ jāḍyaharaḥ pātu jaṅghe jñānavatāṁ varaḥ ||5||

गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः ।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥६॥
gulphau guṇanidhiḥ pātu pātu pādau varāmbaraḥ |
sarvāṇyaṅgāni me pātu svarṇamālāpariṣkṛtaḥ ||6||

इदं कवचं दिव्यं पठति श्रद्धयान्वितः
तस्य जायते पीडा भार्गवस्य प्रसादतः ॥७॥
ya idaṁ kavacaṁ divyaṁ paṭhati śraddhayānvitaḥ |
na tasya jāyate pīḍā bhārgavasya prasādataḥ ||7||

इति श्रीब्रह्माण्डपुराणे शुक्रकवचं सम्पूर्णंम्
|| iti śrībrahmāṇḍapurāṇe śukrakavacaṁ sampūrṇaṁ ||



 _____________________________


Tradução: Karen de Witt
Data: 13/05/2012 – Rio De Janeiro
Fonte de Consulta: Sanskrit Documents –