© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

Śiva Sahasranāma




श्रीशिवसहस्रनाम

Śrīśivasahasranāma

  

Fontes de Consulta

Mahabharata, Livro 13, Seção CXLIX
Book 13: Anusasana Parva
Kisari Mohan Ganguli, tr.
[1883-1896]
Sacred Texts
Em Inglês
http://www.sacred-texts.com/hin/m13/m13b114.htm
Em Sânscrito com Transliteração
Livro 13, Capítulo 17
http://www.sacred-texts.com/hin/mbs/mbs13017.htm
Sanskrit Documents
Em Sânscrito
http://sanskritdocuments.org/doc_1_index.html
  
ॐ गुरवे नमः
Oṁ Gurave Namaḥ
  
_____________________________________________  
Um trabalho didático por:
... uma yoginī em seva a Śrī Śiva Mahadeva ...
Karen de Witt
Rio de Janeiro_Brasil
Dezembro/2012

Mais em:
http://www.textos-sagrados.org/
___________________________________________________



Saudações Iniciais

oṁ gurur brahmā gurur viṣṇuḥ gurur devo maheśvaraḥ |
guruḥ sākśāth parabrahmā tasmai śrī gurave namaḥ ||

śuklāmbara dharam viṣṇuṁ śaśi varṅam caturbhujaṁ |
prasanna vadanam dhyāyeth sarva vighnopashāntaye ||

śāradā śāradāmbhoja vadanā vadanāmbhuje |
sarvadā sarvadāsmākam sannidhim sannidhim kriyāth ||

asya śrī sadāśiva sahasranāma stotra mantrasyā | nārāyaā ṛṣḥ | śrī sadāśivo devatā | aṇuṣṭup candaḥ | sadā śivo bījaṁ | ghore śaktiḥ | śrī sadāśiva prītyarthe jape viniyogaḥ |
dhyāyennityam maheśaṁ rajatagirinibhaṁ cārucandrāvataṁsaṁ ratnākalpojjvalāṁgaṁ paraśumṛgavarābhītihastaṁ prasannam || padmāsīnaṁ samaṁtātstutamamaragaṇairvyāghrakṛttiṁ vasānaṁ viśvādyaṁ viśvabījaṁ nikhilabhayaharaṁ pancavaktraṁ trinetram ||


Aqui começa o Śiva Sahasranāma Stotram
(conforme contido no Mahabharata)

॥ॐ॥
|| Oṁ ||


Sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ |  Sarvātmā sarvavikhyātaḥ sarvaḥ sarvaḥ karo bhavaḥ ||1||
Jaṭī carmī śikhaṇḍī ca sarvāṁgaḥ sarvabhāvanaḥ |  hariśca hariṇākṣaśca sarvabhūtaharaḥ prabhuḥ ||2||
Pravṛttiśca nivṛttiśca niyataḥ śāśvato dhruvaḥ |  śmaśānacārī bhagavān khacaro gocaro’rdanaḥ ||3||
Abhivādyo mahākarmā tapasvī bhūta bhāvanaḥ |  unmattaveṣapracchannaḥ sarvalokaprajāpatiḥ ||4||
Mahārūpo mahākāyo vṛṣarūpo mahāyaśāḥ |  mahā’tmāsarvabhūtaśca virūpo vāmano manuḥ ||5||
Lokapālo’ntarhitātamā prasādo yagardabhiḥ |  pavitraśca mahāṁścaiva niyamo niyamāśrayaḥ ||6||
Sarvakarmā svayaṁbhūścādirādikaro nidhiḥ |  sahasrākṣo virūpākṣaḥ somo nakṣatrasādhakaḥ ||7||
Candraḥ sūryaḥ gatiḥ keturgraho grahapatirvaraḥ | adrirardyālayaḥ kartā mṛgabāṇārpaṇo’naghaḥ ||8||
Mahātapā ghora tapā’dīno dīnasādhakaḥ | saṁvatsarakaro mantraḥ pramaṇaṁ paramaṁ tapaḥ ||9||
Yogī yojyo mahābījo mahāretā mahātapāḥ | suvarṇaretāḥ sarvajñāḥ subījo vṛṣavāhanaḥ ||10||
Daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ | viśvarūpaḥ svayaṁ śreṣṭho balavīro’balogaṇaḥ ||11||
Gaṇakartā gaṇapatirdigvāsāḥ kāma eva ca | pavitraṁ paramaṁ mantraḥ sarvabhāva karo haraḥ ||12||
Kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavāna | aśanī śataghnī khaḍgī paṭṭiśī cayudhī mahāna ||13||
Sruvahastaḥ surūpaśca tejastejaskaro nidhiḥ | uṣṇiṣī ca suvaktraścodagro vinatastathā ||14||
Dīrghaśca harikeśca sutīrthaḥ kṛṣṇa eva ca | sṛgāla rūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ ||15||
Ajakśca mṛgarupaśca gandhadhārī kapardyapi | ūrdhvarerdhvaliṅga ūrdhvaśāyī nabhastalaḥ ||16||
Trijaṭaiścīravāsāśca rudraḥ senāpatirvibhuḥ | ahaścaro’tha ca tigmamanyuḥ suvarcasaḥ ||17||
Gajahā daityahā loko lokadhātā guṇākaraḥ |  siṁhaśārdūlarūpaśca ārdracarmaṁbarāvṛtaḥ ||18||
Kālayogī māhanādaḥ sarvavāsaścatuṣpathaḥ | niśācaraḥ pretacārī bhūtacārī maheśvaraḥ ||19||
Bahubhūto bahubhanaḥ sarvadhāro’mito gatiḥ |  nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ ||20||
Ghoro mahātapāḥ pāśo nityo giri caro nabhaḥ | sahasrahasto vijayo vyagasāyo hyaninditaḥ ||21||
Amarṣaṇo marṣaṇātmā yajñahākamanāśanaḥ | dakṣayajñāpahārī ca susaho madhyamastathā ||22||
Tejo’pahārī balahā mudito’rtho’jito varaḥ | gaṁbhīraghoṣo gaṁbhīro gaṁbhīra balavāhanaḥ ||23||
Nyagrodharūpo nyagrodho vṛkṣakarṇasthitirvibhuḥ | sudīkṣṇadaśanścaiva mahākāyo mahānanaḥ ||24||
Viṣvakyeno hariryajñaḥ saṁyugāpīḍavāhanaḥ | tīkṣṇa tapaśca haryaśvaḥ sahāyaḥ karmakālavit ||25||
Viṣṇuprasādito yajñaḥ samudro vaḍavāmukhaḥ | hutāśanasahāyaśca praśāntātmā hutāśanaḥ ||26||
Ugratejā mahātejā jayo vijayakālavit | jyotiṣāmayanaṁ siddhiḥ saṁdhirvigraha eva ca ||27||
Śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī | vaiṇavī paṇavī tālī kālaḥ kālakaṭaṁkaṭaḥ ||28||
Nakṣatravigraha vidhirguṇavṛddhirlayo’gamaḥ | prajāpatirdiśā bāhurvibhāgaḥ sarvatomukhaḥ ||29||
Vimocanaḥ suragaṇo hīraṇyakavacodbhavaḥ | medrajo balacārī ca mahācārī stutastathā ||30||
Sarvatūrya ninādī ca sarvavādyapatigrahaḥ | vyālarupo bilāvāsī hemamālī taraṁgavit ||31||
Tridaśastrikāladhṛk karma sarbandhavimocanaḥ | bandhanastvāsurendrāṇāṁ yudhi śatruvināśanaḥ ||32||
Sāṁkhyaprasādo survāsāḥ sarvasādhuniṣevitaḥ | praskandano vibhāgaścātulyo yajñabhāgavit ||33||
Sarvāvāsaḥ sarvacārī durvāsā vāsavo’maraḥ | hemo hemakaro yajñaḥ sarvadhāri dharottamaḥ ||34||
Lohitākṣo mahā’kṣaśca vijayākṣo viśāradaḥ | saṁgraho sagrahaḥ kartā sarpacīranivāsanaḥ ||35||
Mukhyo’mukhyaśca dehaśca deha ṛddhiḥ sarvakāmadaḥ | sarvakāmaprasādaśca subalo balarūpadhṛk ||36||
Sarvakāmavaraścai sarvadaḥ sarvatomukhaḥ | ākāśānidhirūpaśca nipātī uragaḥ khagaḥ ||37||
Raudrarūpo’ṁśurādityo vasuraśmiḥ suvarcasī | vasuvego mahāvego manovego niśācaraḥ ||38||
Sarvāvāsī śriyāvāsī upadeśakaro haraḥ | munirātma patirloke saṁbhojyaśca sahasradaḥ ||39||
Pakṣī ca pakṣirūpī ca atidīpto viśāṁpatiḥ | unmādo madanākāro arthārthakara romaśaḥ ||40||
Vāmadevaśca vāmaśca prāgdakṣiṇaśca vāmanaḥ | siddhyogāpahārī ca siddhaḥ sarvārthasādhakaḥ ||41||
Bhikṣuśca bhikṣurūpaśca viṣāṇī mṛdūravyayaḥ | mahāseno viśākhaśca ṣaṣṭibhāgo gavāṁpatiḥ ||42||
Vajrahastaśca viṣkambhī camūstambhanaiva ca | ṛtuṛa ṛtukaraḥ kālo madhurmadhukaro’calaḥ ||43||
Vānaspatyo vājaseno nityamāśramapūjitaḥ | brahmacārī lokacārī sarvacārī sucāravit ||44||
Īśāna īśvaraḥ kālo niśācārī pinākadhṛk | [1]nimittastho nimittaṁ ca nandarnandikaro hariḥ ||45||
Nandīśvaraśca nandī ca nandano nandivardhanaḥ |bhagasyākṣi nihantā ca kālo brahmavidaṁvaraḥ ||46||
Caturmukho mahāliṅgaścārulaṅgistathaiva ca | liṅgādhyakṣaḥ surādhyakṣo lokādhyakṣo yugāvahaḥ ||47||
Bījādhyakṣo bījakartā’dhyātmānugato balaḥ |itihāsa karaḥ kalpo gaitamo’tha jaleśvaraḥ ||48||
Dambho hyadambho vaidambho vaiśyo vaśyakaraḥ kaviḥ | loka kartā paśu patirmahākartā mahauṣadhiḥ ||49||
Akṣaraṁ paramaṁ brahmā balavāña śakra eva ca | nītirhryanītiḥ śuddhātmā śuddho mānyo manogatiḥ ||50||
Bahuprasādaḥ svapano darpaṇo’tha tvamitrajit | vedakāraḥ sūtrakāro vidvān samaramardanaḥ ||51||
Mahāmeghanivāsī ca mahāghoro vaśīkaraḥ | agnijvālo mahājvālo atidhūmro huto haviḥ ||52||
Vṛṣṇaḥ śaṁkaro nityo varcasvī dhūmaketanaḥ | nīlastathāṅgalubdhaśca śobhano niravagrahaḥ ||53||
Svastidaḥ svastibhāvaśca bhāgī bhāgajaro laghuḥ | utsaṅgaśca mahāgaśca mahāgarbhaḥ paro yuvā ||54||
Kṛṣṇavarṇaḥ suvarṇaśca indriyaḥ sarvadehinām | mahāpādo mahāhasto mahākāyo mahāyaśāḥ ||55||
Mahāmūrdhā mahāmātro mahānetro diga ālayaḥ | mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ ||56||
Mahānāso mahākaṃburmahāgrīvaḥ śmaśānadhṛk | mahāvakṣā mahorasko antarātmā mṛgālayaḥ ||57||
Laṁbano laṁbitoṣṭhaśca mahāmāyaḥ payonidhiḥ | mahādanto mahādaṁṣdro mahājihvo mahāmukhaḥ ||58||
Mahānakho mahāromā mahākeśo mahājaṭaḥ | asapatnaḥ prasādaśca pratyayo giri sādhanaḥ ||59||
Snehano’snehanaścaivājitaśca mahānuniḥ | vṛkṣākāro vṛkṣa keturanalo vāyuvāhanaḥ ||60||
Maṇḍalī merudhāmā ca devadānavadarpahā | atharvaśīrṣaḥ sāmāsya ṛk sahasrāmitekṣṇaḥ ||61||
Yajuḥ pāda bhujo guhyaḥ prakāśo jaṃgamastathā | amogharthaḥ prasādaścābhigamyaḥ sudarśanaḥ ||62||
Upahārapriyaḥ śarvaḥ kanakaḥ kāñcanaḥ sithiraḥ | nābhirnandikaro bhāvyaḥ puṣkarasthapatiḥ sthiraḥ ||63||
Dvādaśastrāsanaścādyo yajño yajñasamāhitaḥ | naktaṁ kaliśca kālaśca makaraḥ kālapūjitaḥ ||64||
Sagaṇo gaṇa kāraśca bhūta bhāvana sārathiḥ | bhasmaśāyī bhasmagoptā bhasmabhūtastarurgaṇaḥ ||65||
Agaṇaścaiva lopaśca mahātmā sarvapūjitaḥ | śaṁkustriśaṁkuḥ saṁpannaḥ śucirbhūtaniṣevitaḥ ||66||
Āśramasthaḥ kapotastho viśvakarmāpatirvaraḥ | śākho viśākhastāmroṣṭho hyamujālaḥ suniścyaḥ ||67||
Kapilo’kapilaḥ śūra āyuścaiva paro’paraḥ | gandharvo hyaditistārkṣyaḥ suvijñeyaḥ susārathiḥ ||68||
Paraśvadhāyudho devārtha kārī subāndhavaḥ | tuṁbavīṇī mahākopardhvaretā jaleśyaḥ ||69||
Ugro vaṁśakaro vaṁśo vaṁśanādo hyaninditaḥ | sarvāṁgarūpo māyāvī suhṛdo hyanilo’nalaḥ ||70||
Bandhano bandhakartā ca subandhanavimocanaḥ | sayajñāriḥ sakāmāriḥ mahādaṁṣṭro mahā’yudhaḥ ||71||
Bāhustvaninditaḥ śarvaḥ śaṁkaraḥ śaṁkaro’dhanaḥ | amareśo mahādevo viśvadevaḥ surārihā ||72||
Ahirbundhno nirṛtiśca cekitāno harirastathā | ajaikapāca ca kāpālī triśaṁkurajitaḥ śivaḥ ||73||
Dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā | dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ ||74||
Prabhāvaḥ sarvago vāyuraryamā savitā raviḥ | udagraśca vidhātā ca māndhātā bhūta bhāvanaḥ ||75||
Ratitīrthaśca vāgmī ca sarvakāmaguṇāvahaḥ |  padmagarbho mahāgarbhaścandravaktromanoramaḥ ||76||
Balavāṁścopaśāntaśca purāṇaḥ puṇyacañcurī | kurukartā kālarūpī kurubhūto maheśvaraḥ ||77||
Sarvaśayo darbhaśāyī sarveṣāṁ prāṇināpatiḥ |  devadevaḥ mukho’saktaḥ sadasat sarvaratnavit ||78||
kailāsa śikharāvāsī himavad giriśaṁśrayaḥ |  kūlahārī kūlakartā bahuvidyo bahupradaḥ ||79||
vaṇijo vardhano vṛkṣo nakulaścandanaśchadaḥ |  sāragrīvo mahājatrur ralolaśca mahauṣdhāḥ ||80||
Siddhārthakārī siddhārthaścando vyākaraṇottaraḥ | siṁhanādaḥ siṁhadaṁṣṭraḥ siṁhagaḥ siṁhavāhanaḥ ||81||
Prabhāvātmā jagatkālasthālo lokahitastaruḥ | sāraṁgo navacakrāṁgaḥ ketumālī sabhāvanaḥ ||82||
Bhūtālayo bhūtapatirahorātramaninditaḥ ||83||
Vāhitā sarvabhūtānāṁ nilayśca vibhūrbhavaḥ | amoghaḥ saṁyato hyaśco bhojanaḥ prāṇadhāraṇaḥ ||84||
Dhṛtimān matimān dakṣaḥ satkṛtaśca yugādhipaḥ | gopālirgopatirgrāmo gocarmavasano haraḥ ||85||
Haraṇyabāhuśca tathā guhāpālaḥ praveśinām | pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ ||86||
Gāndāraśca surālaśca tapaḥ karma ratirdhanuḥ | mahāgīto mahānṛttohyapsarogaṇasevitaḥ ||87||
Mahāketurdhanurdhāturnaika sānucaraścalaḥ | āvedanīya āveśaḥ sarvagandhasukhāvahā ||88||
Toraṇastāraṇi vāyuḥ paridhāvati caikataḥ | saṁyogo vardhano vṛddho mahāvṛddho gaṇāpaḥ ||89||
Nityātmasahāyaśca devāsurapatiḥ patiḥ | yuktaśca yuktabāhuśca ddhividhaśca suparvaṇaḥ ||90||
Āṣāḍhaśca suṣāḍaśca dhruve hari haṇo haraḥ | vapurāvartamānobhyo vasuśreṣṭho mahāpathaḥ ||91||
Śirohārī vimarśaśca sarvalakṣaṇa bhuṣitaḥ | akṣaśca ratha yogī ca sarvayogīmahābalaḥ ||92||
Samāmnāyo’samāmnāyastīrthadevo mahārathaḥ | nirjīvo jīvano mantraḥ śubhākṣo bahukarkaśaḥ ||93||
Ratna prabhūto raktāṁgo mahā’rṇavanipānavit | bhūlo viśālo hyamṛto vyaktāvyaktastapo nidhiḥ ||94||
Ārohaṇo nirohaśca śalahārī mahātapāḥ | senākalpo mahākalpo yugāyuga karo hariḥ ||95||
Yugarūpo mahārūpo pavano gahano nagaḥ | nyāya nirvāpaṇaḥ pādaḥ paṇḍito hyacalopamaḥ ||96||
Bahumālo mahāmālaḥ sumālo bahulocanaḥ | vistāro avaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ ||97||
Vṛaṣabho vṛaṣabhāṁkāṁgo maṇi bilvo jaṭādharaḥ | indurvisarvaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahā ||98||
Nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ | gandhamālī ca bhagavān utthānaḥ sarvakarmaṇām ||99||
Manthāno bahulo bahuḥ sakalaḥ sarvalocanaḥ | tarastālī karastālī ūrdhva saṁhanano vahaḥ ||100||
Chatraṁ succhatro vikhyātaḥ sarvalokāśryo mahān | muṇḍo virūpo vikṛto daṇdi muṇdo vikurvaṇaḥ ||101|
Haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapat | sahasramūrdhā devendraḥ sarvadevamayo guruḥ ||102||
Sahasrabāhuḥ sarvāṅgaḥ śraṇyaḥ sarvalokakṛt | pavitraṁ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ ||103||
Brahmadaṇḍavinirmātā śataghnīśatapāśadhṛk | padmagarmo mahāgarmo brahmagarbho jalodbhvaḥ ||104||
Gabhastirbrahmakṛd brahmā brahmavid brāhmaṇo gatiḥ | anantarūpo naikātmā tigmatejāḥ svayaṁbhuvaḥ ||105||
Urdhvagātmā paśupatirvātaraṁhā manohavaḥ | candanī padmamālā’rgyaḥ surabhyuttaraṇo naraḥ ||106||
Karṇikāra mahāsragvī nīlamauliḥ pinākadhṛk | umāpatirumākānto jāhnavī dhṛgumādhavaḥ ||107||
Varo varāho varado vareśaḥ sumahāsvanaḥ | mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ ||108||
Prītātmā prayatātmā ca saṁyatātmā pradhānadhṛk | sarvapārśva sutastārkṣyo dharmasādhāraṇo varaḥ ||109||
Carācarātmā sūkṣmātmā suvṛṣo go vṛṣeśvaraḥ | sādhyarṣirvasurādityo vivasvān savitā’mṛtyaḥ ||110||
Vyāsaḥ sarvasya saṁkṣepo vistaraḥ paryayo nayaḥ | ṛtuḥ saṁvatsaro māsaḥ pakṣaḥ saṁkhyā samāpanaḥ ||111||
Kalākāṣṭhā lavomātrā muhūrto’haḥ kṣapāḥ kṣaṇāḥ | viśvakṣetraṁ prajābījaṁ liṅgamādyastvaninditaḥ ||112||
Sadasad vyaktamavyaktaṁ pitā mātā pitāmahāḥ |  svargadvāraṁ prajādvāraṁ mokṣadvāraṁ triviṣṭapam ||113||
Nirvānaṁ hlādanaṁ caiva brahmalokaḥ parāgatiḥ |  devāsuravinirmātā devāsuraparāyaṇaḥ ||114||
Devasuragururdevo devāsuranamaskṛtaḥ |  devasuramahāmātro devasuragaṇāśryaḥ ||115||
Devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ |  devātidevo devarṣirdevāsuravarapradaḥ ||116||
Devāsureśvarodevo devāsuramaheśvaraḥ | sarvadevamayo’cintyo devatā’tmā’tmasaṁbhavaḥ ||117||
Udbhadastrikramo vaidyo virajo virajo’baṁraḥ |  īḍyo hastī suravyāghro devasiṁho nararṣabhaḥ ||118||
Vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ | prayuktaḥ śobhano varjaiśānaḥ prabhuravyayaḥ ||119||
Guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ | śṛṁgī śṛṁgapriyo babhrū rajarājo nirāmayaḥ ||120||
Abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ | lalāṭākṣo viśvadeho hariṇo brahmavarcasaḥ ||121||
Sthāvarāṇāṁpatiścaiva niyamendriyavardhanaḥ | siddhārthaḥ sarvabhūtārtho’cintyaḥ satyavrataḥ śuciḥ ||122||
Vratādhipaḥ paraṁ muktānāṁ paramāgatiḥ |  vimukto muktatejāśca śrīmān śrīvardhano jagat ||123||
śrīmān śrīvardhano jagat oṁ nama iti ||




Śivasahasranāma retirado do Mahabharata 13º Parva, parcialmente corrigido por Ramakṛṣṇa Mission Book; originalmente codificado por Tokunga.