© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

7. śani kavacam

शनि कवचम्
|| śani kavacam ||


श्रीगणेशाय नमः।
śrīgaṅeśāya namaḥ |

अथ श्री शनि कवचम् 
atha śrī śani kavacam 

अस्य श्री शनैश्चरकवचस्तोत्रमन्त्रस्य कश्यप ऋषिः अनुष्टुप् छन्दः शनैश्चरो देवता शीं शक्तिः  शूं कीलकम् शनैश्चरप्रीत्यर्थं जपे विनियोगः  निलांबरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्  चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः
asya śrī śanaiścarakavacastotramantrasya kaśyapa ṛṣiḥ | anuṣṭup chandaḥ | śanaiścaro devatā | śrīṁ śaktiḥ | śūṁ kīlakam | śanaiścaraprītyarthaṁ jape viniyogaḥ ||

नीलाम्बरो नीलवपुः किरीटी  गृध्रस्थितस्त्रासकरो धनुष्मान् ।
चतुर्भजः सूर्यसुतः प्रसन्नः  सदा मम स्याद् वरदः प्रशान्तः ॥१॥
nīlāmbaro nīlavapuḥ kirīṭī  gṛdhrasthitastrāsakaro dhanuṣmān |
caturbhujaḥ sūryasutaḥ prasannaḥ  sadā mama syād varadaḥ praśāntaḥ ||1||

ब्रह्मोवाच  
brahmovāca ||

श्रुणूध्वमृषयः सर्वे शनिपीडाहरं महत्
कवचं शनिराजस्य सौरेरिदमनुत्तमम्  
śruṇūdhvamṛṣayaḥ sarve śanipīṣāharaṁ mahat |
kavacaṁ śanirājasya saureridamanuttamam ||2||

कवचं देवतावासं वज्रपंजरसंज्ञकम्
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम्  
kavacaṁ devatāvasaṁ vajrapaṁjarasaṁjñakam |
śanaiścaraprītikaraṁ sarvasaubhāgyadāyakam ||3||

ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनंदनः
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः
oṁ śrīśanaiścaraḥ pātu bhālaṁ me sūryanaṁdanaḥ |
netre chāyātmajaḥ pātu karṇau yamānujaḥ ||4||

नासां वैवस्वतः पातु मुखं मे भास्करः सदा
स्निग्धकंठःश्च मे कण्ठं भुजौ पातु महाभुजः  
nāsāṁ vaivasvataḥ pātu sukhaṁ me bhāskaraḥ sadā |
snigdhakaṁṭhaḥśca me kaṇṭhaṁ bhujau pātu mahābhujaḥ ||5||

स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः  
वक्षः पातु यमभ्राता कुक्षिं पात्वसितत्सथा  
skaṁdhau pātu śaniścaiva karau pātu śubhapradaḥ |
vakṣaḥ pātu yamabrātā kukṣiṁ pātvasitatsathā ||6||

नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा
ऊरू ममांतकः पातु यमो जानुयुगं तथा
nābhiṁ grahapatiḥ pātu maṁdaḥ pātu kaṭiṁ tathā ||
ūrū mamāṁtakaḥ pātu yamo jānuyugaṁ tathā ||7||

पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः  
अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनंदनः
pādau maṁdagatiḥ pātu sarvāṁgaṁ pātu pippalaḥ |
aṅgopānngāni sarvāṇi rakṣenme sūryanaṁdanaḥ ||8||

इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः  
न तस्य जायते पीडा प्रीतो भवति सूर्यजः  
ityetatkavacaṁ divyaṁ paṭhetsūryasutasya yaḥ |
na tasya jayate pīḍā prīto bhati sūryajaḥ ||9||

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोपि वा
कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः १०
vyayajanmadvitīyastho mṛtyusthānagato’pi vā |
kavatrastho gato vāpi suprītastu sadā śani ||10||

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे  
कवचं पठतो नित्यं न पीडा जायते क्वचित् ११  
aṣṭamasthe sūryasute vyaye janmadvitīyage |
kavacaṁ paṭhato nityaṁ na pīḍā jayate kvacit ||11||

इत्येतत्कवचं दिव्यं सौरेर्यनिर्मितं पुरा
द्वादशाष्टमजन्मस्थदोषान्नाशायते सदा  
जन्मलग्नास्थितान्दोषान्सर्वान्नाशयते प्रभुः १२  
ityetatkavacaṁ divyaṁ saureryanirmitaṁ purā |
dvādaśāṣṭamajanmasthadoṣānnāśāyate sadā |
janmalagrāsthitāndoṣānsarvānnāśayate prabhuḥ ||12||

इति श्रीब्रह्मांडपुराणे ब्रह्म-नारदसंवादे शनैश्चरकवचं संपूर्णं  
|| iti śrī brahmāṁḍapuraṇe brahma-nāradasaṁvāde śanaiścarakavacaṁ saṁpūrṇaṁ ||


 _____________________________


Tradução: Karen de Witt
Data: 13/05/2012 – Rio De Janeiro
Fonte de Consulta: Sanskrit Documents –