© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

2. candra aṣṭatottaraśatanāmavaliḥ (108 nomes)


 चन्द्राष्टोत्तरशतनामावली 
|| candrāṣṭottaraśatanāmāvalī ||

चन्द्र बीज मन्त्र – Candra bīja mantra

 श्राँ श्रीं श्रौं सः चन्द्राय नमः 
oṁ śrāṁ śrīṁ śrauṁ saḥ candrāya namaḥ |


 श्रीमते नमः 
oṃ śrīmate namaḥ ।
 शशधराय नमः 
oṃ śaśadharāya namaḥ ।
 चन्द्राय नमः 
oṃ candrāya namaḥ ।
 ताराधीशाय नमः । |
oṃ tārādhīśāya namaḥ ।
 निशाकराय नमः 
oṃ niśākarāya namaḥ ।
 सुखनिधये नमः 
oṃ sukhanidhaye namaḥ ।
 सदाराध्याय नमः 
oṃ sadārādhyāya namaḥ ।
 सत्पतये नमः 
oṃ satpataye namaḥ ।
 साधुपूजिताय नमः 
oṃ sādhupūjitāya namaḥ ।
 जितेन्द्रियाय नमः १०
oṃ jitendriyāya namaḥ । 10
 जयोद्योगाय नमः 
oṃ jayodyogāya namaḥ ।
 ज्योतिश्चक्रप्रवर्तकाय नमः 
oṃ jyotiścakrapravartakāya namaḥ ।
 विकर्तनानुजाय नमः 
oṃ vikartanānujāya namaḥ ।
 वीराय नमः 
oṃ vīrāya namaḥ ।
 विश्वेशाय नमः 
oṃ viśveśāya namaḥ ।
 विदुषां पतये नमः 
oṃ viduṣāṃ pataye namaḥ ।
 दोषाकराय नमः 
oṃ doṣākarāya namaḥ ।
 दुष्टदूराय नमः 
oṃ duṣṭadūrāya namaḥ ।
 पुष्टिमते नमः 
oṃ puṣṭimate namaḥ ।
 शिष्टपालकाय नमः २०
oṃ śiṣṭapālakāya namaḥ । 20
 अष्टमूर्तिप्रियाय नमः 
oṃ aṣṭamūrtipriyāya namaḥ ।
 अनन्ताय नमः 
oṃ anantāya namaḥ ।
 कष्टदारुकुठारकाय नमः 
oṃ kaṣṭadārukuṭhārakāya namaḥ ।
 स्वप्रकाशाय नमः 
oṃ svaprakāśāya namaḥ ।
 प्रकाशात्मने नमः 
oṃ prakāśātmane namaḥ ।
 द्युचराय नमः 
oṃ dyucarāya namaḥ ।
 देवभोजनाय नमः 
oṃ devabhojanāya namaḥ ।
 कलाधराय नमः 
oṃ kalādharāya namaḥ ।
 कालहेतवे नमः 
oṃ kālahetave namaḥ ।
 कामकृते नमः ३०
oṃ kāmakṛte namaḥ । 30
 कामदायकाय नमः 
oṃ kāmadāyakāya namaḥ ।
 मृत्युसंहारकाय नमः 
oṃ mṛtyusaṃhārakāya namaḥ ।
 अमर्त्याय नमः 
oṃ amartyāya namaḥ ।
 नित्यानुष्ठानदायकाय नमः 
oṃ nityānuṣṭhānadāyakāya namaḥ ।
 क्षपाकराय नमः 
oṃ kṣapākarāya namaḥ ।
 क्षीणपापाय नमः 
oṃ kṣīṇapāpāya namaḥ ।
 क्षयवृद्धिसमन्विताय नमः 
oṃ kṣayavṛddhisamanvitāya namaḥ ।
 जैवातृकाय नमः 
oṃ jaivātṛkāya namaḥ ।
 शुचये नमः 
oṃ śucaye namaḥ ।
 शुभ्राय नमः ४०
oṃ śubhrāya namaḥ । 40
 जयिने नमः 
oṃ jayine namaḥ ।
 जयफलप्रदाय नमः 
oṃ jayaphalapradāya namaḥ ।
 सुधामयाय नमः 
oṃ sudhāmayāya namaḥ ।
 सुरस्वामिने नमः 
oṃ surasvāmine namaḥ ।
 भक्तानामिष्टदायकाय नमः 
oṃ bhaktānāmiṣṭadāyakāya namaḥ ।
 भुक्तिदाय नमः 
oṃ bhuktidāya namaḥ ।
 मुक्तिदाय नमः 
oṃ muktidāya namaḥ ।
 भद्राय नमः 
oṃ bhadrāya namaḥ ।
 भक्तदारिद्र्यभञ्जकाय नमः 
oṃ bhaktadāridryabhañjakāya namaḥ ।
 ou   भक्तदारिद्र्यभञ्जनाय नमः 
 ou oṃ bhaktadāridryabhañjanāya namaḥ ।
 सामगानप्रियाय नमः  ५०
oṃ sāmagānapriyāya namaḥ । 50
 सर्वरक्षकाय नमः 
oṃ sarvarakṣakāya namaḥ ।
 सागरोद्भवाय नमः 
oṃ sāgarodbhavāya namaḥ ।
 भयान्तकृते नमः 
oṃ bhayāntakṛte namaḥ ।
 भक्तिगम्याय नमः 
oṃ bhaktigamyāya namaḥ ।
 भवबन्धविमोचकाय नमः 
oṃ bhavabandhavimocakāya namaḥ ।
 जगत्प्रकाशकिरणाय नमः 
oṃ jagatprakāśakiraṇāya namaḥ ।
 जगदानन्दकारणाय नमः 
oṃ jagadānandakāraṇāya namaḥ ।
 निस्सपत्नाय नमः 
oṃ nissapatnāya namaḥ ।
 निराहाराय नमः 
oṃ nirāhārāya namaḥ ।
 निर्विकाराय नमः ६०
oṃ nirvikārāya namaḥ । 60
 निरामयाय नमः 
oṃ nirāmayāya namaḥ ।
 भूच्छयाऽऽच्छादिताय नमः 
oṃ bhūcchayā''cchāditāya namaḥ ।
 भव्याय नमः 
oṃ bhavyāya namaḥ ।
 भुवनप्रतिपालकाय नमः 
oṃ bhuvanapratipālakāya namaḥ ।
 सकलार्तिहराय नमः 
oṃ sakalārtiharāya namaḥ ।
 सौम्यजनकाय नमः 
oṃ saumyajanakāya namaḥ ।
 साधुवन्दिताय नमः 
oṃ sādhuvanditāya namaḥ ।
 सर्वागमज्ञाय नमः 
oṃ sarvāgamajñāya namaḥ ।
 सर्वज्ञाय नमः 
oṃ sarvajñāya namaḥ ।
 सनकादिमुनिस्तुताय नमः  ७०
oṃ sanakādimunistutāya namaḥ । 70
 सितच्छत्रध्वजोपेताय नमः 
oṃ sitacchatradhvajopetāya namaḥ ।
 सिताङ्गाय नमः 
oṃ sitāṅgāya namaḥ ।
 सितभूषणाय नमः 
oṃ sitabhūṣaṇāya namaḥ ।
 श्वेतमाल्याम्बरधराय नमः 
oṃ śvetamālyāmbaradharāya namaḥ ।
 श्वेतगन्धानुलेपनाय नमः 
oṃ śvetagandhānulepanāya namaḥ ।
 दशाश्वरथसंरूढाय नमः 
oṃ daśāśvarathasaṃrūḍhāya namaḥ ।
 दण्डपाणये नमः 
oṃ daṇḍapāṇaye namaḥ ।
 धनुर्धराय नमः 
oṃ dhanurdharāya namaḥ ।
 कुन्दपुष्पोज्ज्वलाकाराय नमः 
oṃ kundapuṣpojjvalākārāya namaḥ ।
 नयनाब्जसमुद्भवाय नमः ८०
oṃ nayanābjasamudbhavāya namaḥ । 80
 आत्रेयगोत्रजाय नमः 
oṃ ātreyagotrajāya namaḥ ।
 अत्यन्तविनयाय नमः 
oṃ atyantavinayāya namaḥ ।
 प्रियदायकाय नमः 
oṃ priyadāyakāya namaḥ ।
 करुणारससम्पूर्णाय नमः 
oṃ karuṇārasasampūrṇāya namaḥ ।
 कर्कटप्रभवे नमः 
oṃ karkaṭaprabhave namaḥ ।
 अव्ययाय नमः 
oṃ avyayāya namaḥ ।
 चतुरश्रासनारूढाय नमः 
oṃ caturaśrāsanārūḍhāya namaḥ ।
 चतुराय नमः 
oṃ caturāya namaḥ ।
 दिव्यवाहनाय नमः 
oṃ divyavāhanāya namaḥ ।
 विवस्वन्मण्डलाग्नेयवाससे नमः ९०
oṃ vivasvanmaṇḍalāgneyavāsase namaḥ । 90
 वसुसमृद्धिदाय नमः 
oṃ vasusamṛddhidāya namaḥ ।
 महेश्वरप्रियाय नमः 
oṃ maheśvarapriyāya namaḥ ।
 दान्ताय नमः 
oṃ dāntāya namaḥ ।
 मेरुगोत्रप्रदक्षिणाय नमः 
oṃ merugotrapradakṣiṇāya namaḥ ।
 ग्रहमण्डलमध्यस्थाय नमः 
oṃ grahamaṇḍalamadhyasthāya namaḥ ।
 ग्रसितार्काय नमः 
oṃ grasitārkāya namaḥ ।
 ग्रहाधिपाय नमः 
oṃ grahādhipāya namaḥ ।
 द्विजराजाय नमः 
oṃ dvijarājāya namaḥ ।
 द्युतिलकाय नमः 
oṃ dyutilakāya namaḥ ।
 द्विभुजाय नमः १००
oṃ dvibhujāya namaḥ । 100
 द्विजपूजिताय नमः 
oṃ dvijapūjitāya namaḥ ।
 औदुम्बरनगावासाय नमः 
oṃ audumbaranagāvāsāya namaḥ ।
 उदाराय नमः 
oṃ udārāya namaḥ ।
 रोहिणीपतये नमः 
oṃ rohiṇīpataye namaḥ ।
 नित्योदयाय नमः 
oṃ nityodayāya namaḥ ।
 मुनिस्तुत्याय नमः 
oṃ munistutyāya namaḥ ।
 नित्यानन्दफलप्रदाय नमः 
oṃ nityānandaphalapradāya namaḥ ।
 सकलाह्लादनकराय नमः १०८
oṃ sakalāhlādanakarāya namaḥ । 108
 पलाशेध्मप्रियाय नमः 
oṃ palāśedhmapriyāya namaḥ ।
ou   पलाशसमिधप्रियाय नमः 
 ou oṃ palāśasamidhapriyāya namaḥ ।
 इति चन्द्राष्टोत्तरशतनामावलिः सम्पूर्णा 
 iti candrāṣṭottaraśatanāmāvaliḥ sampūrṇā 





 ____________________________________________________________

श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम्

|| śrī candrāṣṭottaraśatanāmastotram ||

(Em Anuṣṭup )


चन्द्र बीज मन्त्र - श्राँ श्रीं श्रौं सः चन्द्राय नमः
candra bīja mantra – oṁ śrāṁ śrīṁ saḥ candrāya namaḥ |


श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः
सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः १॥
śrīmān śaśadharaścandro tārādhīśo niśākaraḥ |
sudhānidhiḥ sadārādhyaḥ satpatiḥ sādhupūjitaḥ ||1||

जितेन्द्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः
विकर्तनानुजो वीरो विश्वेशो विदुषाम्पतिः २॥
jitendriyo jagadyoniḥ jyotiścakrapravartakaḥ |
vikartanānujo bīro viśveśo viduṣāmpatiḥ ||2||

दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः
अष्टमूर्तिप्रियोऽनन्त कष्टदारुकुठारकः ३॥
doṣākaro duṣṭaṭūraḥ puṣṭimān śiṣṭapālakaḥ |
aṣṭamūrtipriyo’ananta laṣṭadārukuṭḥārakaḥ ||3||

स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः
कळाधरः कालहेतुः कामकृत्कामदायकः ४॥
svaprakāśaḥ prakāśātmā dyucaro devabhojanaḥ |
kalādharaḥ kālahetuḥ kāmakṛtkāmadāyakaḥ ||4||

मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः
क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ५॥
mṛtyusaṁhārako’amatyaro nityānuṣṭhānadāyakaḥ |
kṣapākaraḥ ksīṇapāpaḥ kṣayavṛddhisamanvitaḥ ||5||

जैवातृकः शुची शुभ्रो जयी जयफलप्रदः
सुधामयस्सुरस्वामी भक्तानामिष्टदायकः ६॥
jaivātṛkaḥ śucī śubhro jayī jayaphalapradaḥ |
sudhāmayassurasvāmī bhaktānāmiṣṭadāyakaḥ ||6||

भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभञ्जकः var  भञ्जनः
सामगानप्रियः सर्वरक्षकः सागरोद्भवः ७॥
bhuktido muktido bhadro bhaktadāridryabhañjakaḥ | ou bañjanaḥ
sāmagānapryaḥ sarvarakṣakaḥ sāgarodravaḥ ||7||

भयान्तकृत् भक्तिगम्यो भवबन्धविमोचकः
जगत्प्रकाशकिरणो जगदानन्दकारणः ८॥
bhayāntakṛt bhaktigamyo bhavabandhavimocakaḥ |
jagatprakāśakiraṇo jagadānandakāraṇaḥ ||8||

निस्सपत्नो निराहारो निर्विकारो निरामयः
भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ९॥
nissapatno nirāhāro nirvikāro nirāmayaḥ |
sakalārtiharaḥ saimyajanakā sādhuvanditaḥ ||9||

सकलार्तिहरः सौम्यजनकः साधुवन्दितः
सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः १०॥
sakalārtiharaḥ saumyajanakaḥ sādhunanditaḥ |
sarvāgamajñaḥ sarvaño sanakādimunistutaḥ ||10||

सितच्छत्रध्वजोपेतः सीताङ्गो सीतभूषणः
var  षीताङ्गो षीतभूषणः  var  पीताङ्गो पीतभूषणः
श्वेतमाल्याम्बरधरः श्वेतगन्धानुलेपनः ११॥
Sitacchatrachvajopetaḥ sitāṅgo sītabhūṣaṇaḥ | ou ṣitāṅgo ṣītabhūṣaṇaḥ | ou pitāṅgo pītabhūṣaṇaḥ |
svetamālyāmbaradharaḥ śvetagandhānulepanaḥ ||11||

दशाश्वरथसंरूढो दण्डपाणिः धनुर्धरः
कुन्दपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः १२॥
daśāśvarathasaṁrūḍho daṇḍapāṇiḥ dhanurdharaḥ |
kundapuṣpojjvalākāro nauanābjasamudbhavaḥ ||12||

आत्रेयगोत्रजोऽत्यन्तविनयः प्रियदायकः
करुणारससम्पूर्णः कर्कटप्रभुरव्ययः १३॥
ātreyagotrajo’atyantavinayaḥ priyadāyakaḥ |
karuṇārasasampūrṇaḥ karkaṭaorabhuravyayaḥ ||13||

चतुरश्रासनारूढश्चतुरो दिव्यवाहनः
विवस्वन्मण्डलाग्नेयवासो वसुसमृद्धिदः १४॥
caturaśrāsanārūḍhaścaturo divyavāhanaḥ |
vivasvanmaṇḍalāgneuavāso vasusamṛddhidaḥ ||14||

महेश्वरःप्रियो दान्त्यो मेरुगोत्रप्रदक्षिणः
ग्रहमण्डलमध्यस्थो ग्रसितार्को ग्रहाधिपः १५॥
maheśvaraḥpriyo dāntyo merugotrapradakṣiṇaḥ |
grahamaṇḍalamadhyastho grasitārkā grahadhipaḥ ||15||

द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः
औदुम्बरनगावास उदारो रोहिणीपतिः १६॥
dvijarājo dyutilako dvibhujo dvijapūlitaḥ |
audumbaranagāvāsa udāro rohiṇīpatiḥ ||16||

नित्योदयो मुनिस्तुत्यो नित्यानन्दफलप्रदः
सकलाह्लादनकरो फलाशसमिधप्रियः १७॥
nityodayo munistutyo nityānandaphalapradaḥ |
sakalāhalādanakaro phalāśasamidhapriyaḥ ||17||

एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम्

evaṁ nakṣatranāthasya nāmnāmaṣṭottaraṁ śatam |



Nenhum comentário:

Postar um comentário