© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

Kāla Bhairava Mantras


Bhairava representa Śiva como Kāla rūpa (tempo). Do ponto de vista guṇa, este काल Kāla क (ka) prajāpati, आ (ā vāsudeva) e ल (la laya). Mas do ponto de vista vāra, Bhairava se expande nas oito direções do kālachakra. O primeiro representa o tempo irrestrito e os sete restantes são a energia que se manifesta através do sapta-vāra (dias da semana).

भैरवः पूर्णरूपोहि शङ्करस्य परात्मनः।
मूढास्तेवै न जानन्ति मोहिताः शिवमायया।
bhairavaḥ pūrṇarūpohi śaṅkarasya parātmanaḥ |
mūḍhāstevai na jānanti mohitāḥ śivamāyayā |

Bhairava é a forma completa (tempo eterno) de Śaṅkara e é Paramātmā. Aqueles de inteligência estúpida não podem compreender isso, pois estão iludidos pela māyā de Śiva.

ॐ हं षं नं गं कं सं खं महाकालभैरवाय नमः।
om haṁ ṣaṁ naṁ gaṁ kaṁ saṁ khaṁ mahākālabhairavāya namaḥ |

Com os oito bīja mahākāla-bhairava se manifesta e oramos (namaḥ).

ॐ oṁ dia da semana» Bhairava
हं haṁ » Domingo
षं ṣaṁ » Segunda
नं naṁ » Terça
गं gaṁ » Quarta
कं kaṁ » Quinta
सं saṁ » Sexta
खं khaṁ » Sábado


Depois disso, o dhyāna para cada um dos bhairava e seu mantra são dados.

Para aqueles que fazem o oṁkāra dhyana, durante todos os dias, ou seja, não fazendo para um gráfico específico, mas tudo como um sadhu, este é o dhyana conforme dado nas quatro linhas de (1)

अष्टभैरव ध्यानम्। aṣṭabhairava dhyānam |

Nomes dos 8 Bhairava
असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः।
कपालीभीषणश्चैव संहारश्चाष्टभैरवम्।
asitāṅgoruruścaṇḍaḥ krodhaśconmattabhairavaḥ |
kapālībhīṣaṇaścaiva saṁhāraścāṣṭabhairavam |

Para omkara ~ Asitanga Bhairava
असिताङ्गभैरव ध्यानम्।
रक्तज्वालजटाधरं शशियुतं रक्ताङ्ग तेजोमयं
अस्ते शूलकपालपाशडमरुं लोकस्य रक्षाकरम्।
निर्वाणं शुनवाहनन्त्रिनयनमानन्दकोलाहलं
वन्दे भूतपिशाचनाथ वटुकं क्षेत्रस्य पालं शिवम्। १
asitāṅgabhairava dhyānam |
raktajvālajaṭādharaṁ śaśiyutaṁ raktāṅga tejomayaṁ
aste śūlakapālapāśaḍamaruṁ lokasya rakṣākaram |
nirvāṇaṁ śunavāhanantrinayanamānandakolāhalaṁ
vande bhūtapiśācanātha vaṭukaṁ kṣetrasya pālaṁ śivam | 1

रूरुभैरव ध्यानम्। Domingo
निर्वाणं निर्विकल्पं निरूपजमलं निर्विकारं क्षकारं
हुङ्कारं वज्रदंष्ट्रं हुतवहनयनं रौद्रमुन्मत्तभावम्।
भट्कारं भक्तनागं भृकुटितमुखं भैरवं शूलपाणिं
वन्दे खड्गं कपालं डमरुकसहितं क्षेत्रपालन्नमामि।२
rūrubhairava dhyānam | Domingo
nirvāṇaṁ nirvikalpaṁ nirūpajamalaṁ nirvikāraṁ kṣakāraṁ
huṅkāraṁ vajradaṁṣṭraṁ hutavahanayanaṁ raudramunmattabhāvam |
bhaṭkāraṁ bhaktanāgaṁ bhṛkuṭitamukhaṁ bhairavaṁ śūlapāṇiṁ
vande khaḍgaṁ kapālaṁ ḍamarukasahitaṁ kṣetrapālannamāmi |2

चण्डभैरव ध्यानम्।Segunda
बिभ्राणं शुभ्रवर्णं द्विगुणदशभुजं पञ्चवक्त्रन्त्रिनेत्रं
दानञ्छत्रेन्दुहस्तं रजतहिममृतं शङ्खभेषस्यचापम्।
शूलं खड्गञ्च बाणं डमरुकसिकतावञ्चिमालोक्य मालां
सर्वाभीतिञ्च दोर्भीं भुजतगिरियुतं भैरवं सर्वसिद्धिम्।३
caṇḍabhairava dhyānam |Segunda
bibhrāṇaṁ śubhravarṇaṁ dviguṇadaśabhujaṁ pañcavaktrantrinetraṁ
dānañchatrenduhastaṁ rajatahimamṛtaṁ śaṅkhabheṣasyacāpam |
śūlaṁ khaḍgañca bāṇaṁ ḍamarukasikatāvañcimālokya mālāṁ
sarvābhītiñca dorbhīṁ bhujatagiriyutaṁ bhairavaṁ sarvasiddhim |3

क्रोधभैरव ध्यानम्।Terça
उद्यद्भास्कररूपनिभन्त्रिनयनं रक्ताङ्ग रागाम्बुजं
भस्माद्यं वरदं कपालमभयं शूलन्दधानं करे।
नीलग्रीवमुदारभूषणशतं शन्तेशु मूढोज्ज्वलं
बन्धूकारुण वास अस्तमभयं देवं सदा भावयेत्।४
krodhabhairava dhyānam |Terça
udyadbhāskararūpanibhantrinayanaṁ raktāṅga rāgāmbujaṁ
bhasmādyaṁ varadaṁ kapālamabhayaṁ śūlandadhānaṁ kare |
nīlagrīvamudārabhūṣaṇaśataṁ śanteśu mūḍhojjvalaṁ
bandhūkāruṇa vāsa astamabhayaṁ devaṁ sadā bhāvayet |4

उन्मत्तभैरव ध्यानम्।Quarta
एकं खट्वाङ्गहस्तं पुनरपि भुजगं पाशमेकन्त्रिशूलं
कपालं खड्गहस्तं डमरुकसहितं वामहस्ते पिनाकम्।
चन्द्रार्कं केतुमालां विकृतिसुकृतिनं सर्वयज्ञोपवीतं
कालं कालान्तकारं मम भयहरं क्षेत्रपालन्नमामि।५
unmattabhairava dhyānam |Quarta
ekaṁ khaṭvāṅgahastaṁ punarapi bhujagaṁ pāśamekantriśūlaṁ
kapālaṁ khaḍgahastaṁ ḍamarukasahitaṁ vāmahaste pinākam |
candrārkaṁ ketumālāṁ vikṛtisukṛtinaṁ sarvayajñopavītaṁ
kālaṁ kālāntakāraṁ mama bhayaharaṁ kṣetrapālannamāmi |5

कपालभैरव ध्यानम्।Quinta
वन्दे बालं स्फटिकसदृशं कुम्भलोल्लासिवक्त्रं
दिव्याकल्पैफणिमणिमयैकिङ्किणीनूपुरञ्च।
दिव्याकारं विशदवदनं सुप्रसन्नं द्विनेत्रं
हस्ताद्यां वा दधानान्त्रिशिवमनिभयं वक्रदण्डौ कपालम्।६
kapālabhairava dhyānam |Quinta
vande bālaṁ sphaṭikasadṛśaṁ kumbhalollāsivaktraṁ
divyākalpaiphaṇimaṇimayaikiṅkiṇīnūpurañca |
divyākāraṁ viśadavadanaṁ suprasannaṁ dvinetraṁ
hastādyāṁ vā dadhānāntriśivamanibhayaṁ vakradaṇḍau kapālam |6

भीषणभैरव ध्यानम्।Sexta
त्रिनेत्रं रक्तवर्णञ्च सर्वाभरणभूषितम्।
कपालं शूलहस्तञ्च वरदाभयपाणिनम्
सव्ये शूलधरं भीमं खट्वाङ्गं वामकेशवम्।
रक्तवस्त्रपरिधानं रक्तमाल्यानुलेपनम्।
नीलग्रीवञ्च सौम्यञ्च सर्वाभरणभूषितम्
नीलमेख समाख्यातं कूर्चकेशन्त्रिनेत्रकम्।
नागभूषञ्च रौद्रञ्च शिरोमालाविभूषितम्
नूपुरस्वनपादञ्च सर्प यज्ञोपवीतिनम्।
किङ्किणीमालिका भूष्यं भीमरूपं भयावहम्।७
bhīṣaṇabhairava dhyānam |Sexta
trinetraṁ raktavarṇañca sarvābharaṇabhūṣitam |
kapālaṁ śūlahastañca varadābhayapāṇinam
savye śūladharaṁ bhīmaṁ khaṭvāṅgaṁ vāmakeśavam |
raktavastraparidhānaṁ raktamālyānulepanam |
nīlagrīvañca saumyañca sarvābharaṇabhūṣitam
nīlamekha samākhyātaṁ kūrcakeśantrinetrakam |
nāgabhūṣañca raudrañca śiromālāvibhūṣitam
nūpurasvanapādañca sarpa yajñopavītinam |
kiṅkiṇīmālikā bhūṣyaṁ bhīmarūpaṁ bhayāvaham |7

संहारभैरव ध्यानम्।Sábado
एकवक्त्रन्त्रिनेत्रञ्च हस्तयो द्वादशन्तथा।
डमरुञ्चाङ्कुशं बाणं खड्गं शूलं भयान्वितम्
धनुर्बाण कपालञ्च गदाग्निं वरदन्तथा।
वामसव्ये तु पार्श्वेन आयुधानां विधन्तथा
नीलमेखस्वरूपन्तु नीलवस्त्रोत्तरीयकम्।
कस्तूर्यादि निलेपञ्च श्वेतगन्धाक्षतन्तथा
श्वेतार्क पुष्पमालाञ्च त्रिकोट्यङ्गणसेविताम्।
सर्वालङ्कार संयुक्तां संहारञ्च प्रकीर्तितम्।८
saṁhārabhairava dhyānam |Sábado
ekavaktrantrinetrañca hastayo dvādaśantathā |
ḍamaruñcāṅkuśaṁ bāṇaṁ khaḍgaṁ śūlaṁ bhayānvitam
dhanurbāṇa kapālañca gadāgniṁ varadantathā |
vāmasavye tu pārśvena āyudhānāṁ vidhantathā
nīlamekhasvarūpantu nīlavastrottarīyakam |
kastūryādi nilepañca śvetagandhākṣatantathā
śvetārka puṣpamālāñca trikoṭyaṅgaṇasevitām |
sarvālaṅkāra saṁyuktāṁ saṁhārañca prakīrtitam |8
नमस्कार मन्त्रः namaskāra mantraḥ


OmKara
ॐ श्रीभैरव्यै नमः
om śrībhairavyai namaḥ

Domingo
ॐ सिं सिंहभैरव्यै नमः
om siṁ siṁhabhairavyai namaḥ

Segunda
ॐ मं महाभैरव्यै नमः
om maṁ mahābhairavyai namaḥ

Terça
ॐ धूं धूम्रभैरव्यै नमः
om dhūṁ dhūmrabhairavyai namaḥ

Quarta
ॐ उं उन्मत्तभैरव्यै नमः
om uṁ unmattabhairavyai namaḥ


Quinta
ॐ भीं भीमभैरव्यै नमः
om bhīṁ bhīmabhairavyai namaḥ

Sexta
ॐ वं वशीकरणभैरव्यै नमः
om vaṁ vaśīkaraṇabhairavyai namaḥ

Sábado
ॐ मों मोहनभैरव्यै नमः
om moṁ mohanabhairavyai namaḥ

___________________________________________________________

FONTE DE CONSULTA: Sanjay Rath Ji
LINK: https://srath.com/spirituality/shiva/sri-bhairava-kala/






Nenhum comentário:

Postar um comentário