© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

3. Maṅgala Kavacam



॥मङ्गलकवचम्॥ 

||Maṅgalakavacam||



अस्य श्री अङ्गारककवचस्तोत्रमन्त्रस्य ।कश्यप ऋषिः।अनुष्टुप् छन्दः । अङ्गारको देवता । भौमप्रीत्यर्थं जपे विनियोगः।
asya śrī aṅgārakakavacastotramantrasya | kaśyapa ṛṣiḥ | anuṣṭup chandaḥ | aṅgārako devatā| bhaumaprītyarthaṁ jape viniyogaḥ |

रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत्।
धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः॥१॥
raktāmbaro raktavapuḥ kirīṭī caturbhujo meṣagamo gadābhṛt |
dharāsutaḥ śaktidharaśca śūlī sadā mama syādvaradaḥ praśāntaḥ ||1||

अङ्गारकः शिरो रक्षेन्मुखं वै धरणीसुतः।
श्रवौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः॥२॥
aṅgārakaḥ śiro rakṣenmukhaṁ vai dharaṇīsutaḥ |
śravau raktāmbaraḥ pātu netre me raktalocanaḥ ||2||

नासां शक्तिधरः पातु मुखं मे रक्तलोचनः।
भुजौ मे रकक्तमाली च हस्तौ शक्तिधरस्तथा॥३॥
nāsāṁ śaktidharaḥ pātu mukhaṁ me raktalocanaḥ |
bhujau me raktamālī ca hastau śaktidharastathā ||3||

वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः ।
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः॥४॥
vakṣaḥ pātu varāṅgaśca hṛdayaṁ pātu rohitaḥ |
kaṭiṁ me graharājaśca mukhaṁ caiva dharāsutaḥ ||4||

जानुजंघे कुजः पातु पादौ भक्तप्रियः सदा।
सर्वाण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः॥५॥
jānujaghe kujaḥ pātu pādau bhaktapriyaḥ sadā |
sarvāṇyanyāni cāgāni rakṣenme meṣavāhanaḥ ||5||

 इदं कवचं दिव्यं सर्वशत्रुनिवारणम्।
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम्॥६॥
ya idaṁ kavacaṁ divyaṁ sarvaśatrunivāraṇam |
bhūtapretapiśācānāṁ nāśanaṁ sarvasiddhidam ||6||

सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभम्।
भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम्।
रोगबन्धविमोक्षं  सत्यमेतन्न संशयः॥७॥
sarvarogaharaṁ caiva sarvasaṁpatpradaṁ śubham |
bhuktimuktipradaṁ nṝṇāṁ sarvasaubhāgyavardhanam |
rogabandhavimokṣaṁ ca satyametanna saṁśayaḥ ||7||

॥इति श्रीमार्कण्डेयपुराणे मङ्गलकवचं संपूर्णम्॥
||iti śrīmārkaṇḍeyapurāṇe maṅgalakavacaṁ saṁpūrṇam ||


_______________________________

Transliteração por: Karen de Witt
Data: 13/05/2012 – Rio De Janeiro
Fonte de Consulta: Sanskrit Documents –
Vídeo --> http://www.youtube.com/user/prakashvketkar