© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

Śrī Durgā Saptaśati Atha Argalāstotram - Vídeo com Sânscrito Transliterado

O Stotram abaixo não segue o original do Śrī Devī Māhātmyam como anexado a este Blog. A sequência de alguns versos foi alterada e, em algumas partes, suprimida. O viniyoga, o qual cita o devatā do mantra, a métrica (chanda), o sábio, a intenção etc., também não obedece ao original. Deixei exatamente como no vídeo, para que o leitor possa acompanhar a pronúncia juntamente com a leitura dos versos.
______________________




॥ अथ अर्गलास्तोत्रम् ॥
|| Atha Argalāstotram ||




ॐ अस्य श्री अर्गलास्तोत्रं महामन्त्रस्ये  विश्णु ऋषिःअनुष्टुप् छन्दः ।श्रीमहालक्ष्मीर्देवता । श्री जगदम्बप्रीत्यर्थे सप्तशति पाठाङ्गत्वेन जपे विनियोगः | नमश्चण्डिकायै। मार्कण्देय उवाच 
oṁ asya śrī argalāstotraṁ mahāmantrasye viṣṇu ṛṣiḥ | anuṣṭup chandaḥ | śrīmahālakṣmīrdevatā | śrī jagadambaprītyarthe saptaśati pāṭhāṅgatvena jape viniyogaḥ | oṁ namaścaṇḍikāyai | mārkaṇḍeya uvāca |



जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥१॥
oṁ jayantī maṅgalā kālī bhadrakālī kapālinī |
durgā kṣamā śivā dhātrī svāhā svadhā namo'stu te ||1||

जय त्वं देवि चामुण्डे जय भूतार्तिहारिणी ।
जय सर्वगते देवि कालारात्री नमोऽस्तु ते ॥२॥
jaya tvaṁ devi cāmuṇḍe jaya bhūtārti-hāriṇī |
jaya sarvagate devi kāla-rātrī namo'stu te ||2||

मधु कैटभ विध्रावि विधातृ वरदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥३॥
madhu-kaiṭabha-vidrāvi vidhātṛ varade namaḥ |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||3||

महिषासुरनिर्नाशि भक्तानां सुखदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥४॥
mahiṣāsura-nirṇāśi bhaktānāṁ sukhade namaḥ |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||4||

रक्तबीजवधे देवि चण्डमुण्डविनाशिनि
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥५॥
raktabīja-vadhe devi caṇḍa-muṇḍa-vināśini |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||5||

शुम्भस्यैव निशुभस्य धूम्राक्षस्य च मर्दिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥६॥
śumbhasyaiva niśumbhasya dhūmrākṣasya ca mardini |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||6||

वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥७॥
vanditāṅghri-yuge devi sarva-saubhāgya-dāyini |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||7||

अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥८॥
acintya-rūpa-carite sarva-śatru-vināśini |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||8||

नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥९॥
natebhyaḥ sarvadā bhaktyā caṇḍike duritāpahe |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||9||

स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१०॥
stuvadbhyo bhakti-pūrvam tvām caṇḍike vyādhi-nāśini |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||10||

चण्डिके सततं ये त्वां अर्छयन्तीह भक्तितः।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥११॥
caṇḍike satataṁ ye tvām archayantīha bhaktitaḥ |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||11||

देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१२॥
dehi saubhāgyam-ārogyaṃ dehi me paramaṃ sukham |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||12||

विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१३॥
vidhehi dviṣatāṁ nāśaṁ vidhehi balamuccakaiḥ |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||13||

विधेहि देवि कल्याणं विधेहि परमं श्रियम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१४॥
vidhehi devi kalyāṇaṁ videhi paramaṁ śriyam |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||14||

सुरासुरशिरोरत्न निघृष्ट चरणेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१५॥
surāsuraśiroratna nighṛṣṭa caraṇe’mbike |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||15||

विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१६॥
vidyāvantaṁ yaśasvantaṁ lakṣmīvantañca māṁ kuru |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||16||

प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१७॥
pracaṇḍadaityadarpaghne caṇḍike praṇatāya me |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||17||

चतुर्भुजे चतुर्वक्त संस्तुते परमेश्वरि।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१८॥
caturbhuje caturvakta saṁstute parameśvari |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||18||

कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥१९॥
kṛṣṇena saṁstute devi śaśvadbhaktyā sadāmbike |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||19||

हिमाचलसुतानाथसंस्तुते परमेश्वरि
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥२०॥
himācalasutānātha saṁstute parameśvari |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||20||

इन्द्राणीपतिसद्भावपूजिते परमेश्वरि
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥२१॥
indrāṇīpatisadbhāva pūjite parameśvari |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||21||

देवि प्रचण्डदोर्दण्डदैत्यदर्पविनाशिनि।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥२२॥
devi pracaṇḍador daṇḍa daityadarpa vināśini |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||22||


देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्भिके।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥२३॥
devi bhaktajanoddāma dattānandodaye’mbhike |
rūpa dehi jaya dehi yaśo dehi dviṣo jahi ||23||

भार्यां मनोरमां देहि मनोवृत्तानुसारिणीम्।
तारिणि दुर्गसंसार सागरस्याकुलोद्भवम्।
इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः ।
सतुशप्तशतीं संपियं वरमाप्नोति संपदाम् ॥२४॥
bhāryāṁ manoramāṁ dehi manovṛttānusāriṇīm |
tāriṇi durgasaṁsāra sāgarasyākulodbhavam |
idaṁ stotraṁ paṭhitvā tu mahāstotraṁ paṭhennaraḥ |
satuśaptaśatīṁ saṁpiyaṁ varamāpnoti saṁpadām ||24||


         ॥इति श्रीमार्कण्डेयपुराणे अर्गलास्तोत्रं समाप्तम्॥
            || iti śrīmārkaṇḍeyapurāṇe argalāstotraṁ samāptam ||