© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

Atha Devī Kavacam - Vídeo com Sânscrito Transliterado

O Kavacam abaixo segue o original do Śrī Devī Māhātmyam. disponibilizado neste link. 
______________________






॥अथ देव्याः कवचम्॥

|| Atha devyāḥ kavacam ||


अस्य श्रीचण्डीकवचस्य ॥ ब्रह्मा ऋषिः। अनुष्टुप् छन्दः। चमुण्डादेवता।अङ्गन्यासोक्तमातरो बीजम् । दिग्बन्धदेवतास्तत्त्वम् । श्रीजगदम्बाप्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॥
oṁ asya śrīcaṇḍīkavacasya || brahmā ṛṣiḥ | anuṣṭup chandaḥ | camuṇḍādevatā | aṅganyāsoktamātaro bījam | digbandhadevatāstattvam | śrījagadambāprītyarthe saptaśatī pāṭhāṅgatvena jape viniyogaḥ ||

॥ ॐ नमश्चण्डिकायै ॥
||oṁ namaścaṇḍikāyai ||

.......... मार्कण्डेय उवाच
.......... mārkaṇḍeya uvāca |

यद्गुह्यं परं लोके सर्वरक्षाकरं नृणाम्।यन्न कस्यचिदाख्यातं तन्मे ब्रुहि पितामह ॥१॥
Oṁ yadguhyaṁ paraṁ loke sarvarakṣākaraṁ nṛṇām |yanna kasyacidākhyātaṁ tanme brūhi pitāmaha ||1||

.......... ब्रह्मोवाच।
.......... brahmovāca |

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने
asti guhyatamaṁ vipra sarvabhūtopakārakam | devyāstu kavacaṁ puṇyaṁ tacchṛṇuṣva mahāmune ||2||
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्  
prathamaṁ śailaputrī ca dvitīyaṁ brahmacāriṇī | tṛtīyaṁ candraghaṇṭeti kūṣmāṇḍeti caturthakam ||3||
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च सप्तमं कालरात्रीति महागौरीति चाष्टमम्  
pañcamaṁ skandamāteti ṣaṣṭhaṁ kātyāyanīti ca |saptamaṁ kālarātrīti mahāgaurīti cāṣṭamam ||4||
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः उक्तान्येतानि नामानि ब्रह्मणैव महात्मना
navamaṁ siddhidātrī ca navadurgāḥ prakīrtitāḥ | uktānyetāni nāmāni brahmaṇaiva mahātmanā ||5||
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।विषमे दुर्गमे चैव भयात्तार्ः शरणं गताः ॥ ६॥
agninā dahyamānastu śatrumadhye gato raṇe | viṣame durgame caiva bhayārtāḥ śaraṇaṁ gatāḥ ||6||
न तेषां जायते किंचिदशुभं रणसंकटे ।नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७॥
na teṣāṁ jāyate kiṁcidaśubhaṁ raṇasaṁkaṭe | nāpadaṁ tasya paśyāmi śokaduḥkhabhayaṁ na hi ||7||
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८॥
yaistu bhaktyā smṛtā nunaṁ teṣāṁ vṛddhiḥ prajāyate | ye tvāṁ smaranti deveśi rakṣase tānna saṁśayaḥ ||8||
प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९॥
pretasaṁsthā tu cāmuṇḍā vārāhī mahiṣāsanā | aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā ||9||
माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।लक्ष्मीः पद्मासना देवी पद्महस्ता हरि प्रिया ॥ १०॥
maheśvarī vṛṣārūḍhā kaumārī śikhivāhanā | lakṣmīḥ padmāsanā devī padmahastā hari priyā ||10||
श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ ११॥
śvetarūpadharā devī īśvarī vṛṣavāhanā  | brāhmī haṁsasamārūḍhā sarvābharaṇabhūṣitā ||11||
इत्येता मातरः सर्वाः सर्वयोग समन्विताः ।नानाभरणशोभाढ्या नानारत्नो पशोभिताः ॥ १२॥
ityetā mātaraḥ sarvāḥ sarvayoga samanvitāḥ | nānābharaṇaśobhāḍhyā nānāratno paśobhitāḥ ||12||
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ।शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३॥
dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ| śaṅkhaṁ cakraṁ gadāṁ śaktiṁ halaṁ ca musalāyudham ||13||
खेटकं तोमरं चैव परशुं पाशमेव च ।कुन्तायुधं त्रिशूलं च शाङ्गर्मायुधमुत्तमम् ॥ १४॥
kheṭakām tomaraṁ caiva paraśuṁ pāśameva ca | kuntāyudhaṁ triśūlaṁ ca śāṅgarmāyudhamuttamam ||14||
दैत्यानां देहनाशाय भक्तानामभयाय च ।धारयन्त्यायुधानीत्थं  देवानां च हिताय वै ॥ १५॥
daytyānāṁ dehanāśāya bhaktānāmabhayāya ca | dhārayantyāyudhānītthaṁ devānāṁ ca hitāya vai ||15||
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।महाबले महोत्साहे महाभयविनाशिनि ॥ १६॥
namaste’stu mahāraudre mahāghoraparākrame | mahābale mahotsāhe mahābhayavināśini ||16||
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवद्धिर्नि ।प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ १७॥
trāhi māṁ devi duṣprekṣye śatruṇāṁ bhayavaddhirni | prācyāṁ rakṣatu māmaindrī āgneyyāmagnidevatā ||17||
दक्षिणेऽवतु वाराही नैऋर्त्यां खड्गधारिणी ।प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी ॥ १८॥
dakṣiṇe’vatu vārāhī naiṛrtyāṁ khadgadhāriṇī | pratīcyāṁ vāruṇī rakṣed vāyavyāṁ mṛgavāhiṇī ||18||
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ।ऊध्वर्ं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा ॥ १९॥
udīcyāṁ pātu kaumārī aiśānyāṁ śūladhāriṇī | ūdhvaraṁ brahmāṇi me rakṣe dadhastād vaiṣṇavī tathā ||19||
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ २०॥
evaṁ daśa diśo rakṣeccāmuṇḍā śavavāhanā | jayā me cagrataḥ pātu vijayā pātu pṛṣṭhataḥ ||20||
अजिता वाम पाश्वेर् तु दक्षिणे चापराजिता ।शिखामुद्योतिनी रक्षेदुमा मूध्निर् व्यवस्थिता ॥ २१॥
ajitā vāma pāśver tu dakṣiṇe cāparājitā | śikhāmudyotinī rakṣedumāmūdhnir vyavasthitāḥ ||21||
मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी ।त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ २२॥
mālādharī lalāṭe ca bhruvau rakṣed yaśasvinī | trinetrāca bhruvormadhye yamaghaṇṭā ca nāsike ||22||
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोद्वार्रवासिनी ।कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ॥ २३॥
śaṅkhinī cakṣuṣormadhye śrotrayodvārvāsinī | kapolau kālikā rakṣetkarṇamūle tu śāṅkari ||23||
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।अधरे चामृतकला जिह्वायां च सरस्वती ॥ २४॥
nāsikāyāṁ sugandhā ca uttaroṣṭhe ca carcikā | adhare cāmṛtakalā jihvāyāṁ ca sarakhatī ||24||
दन्तान् रक्षतु कौमरी कण्ठदेशे तु चण्डिका ।घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५॥
dantān rakṣatu kaumarī kaṇṭhadeśe tu caṇḍikā |ghaṇṭikāṁ citraghaṇṭā ca mahāmāyā ca tāluke ||25||
कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ।ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २६॥
kāmākṣī cibukaṁ rakṣed vācaṁ me sarvamaṅgalā |grīvāyāṁ bhadrakālī ca pṛṣṭhavamśe dhanurdharī ||26||
नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ।स्कन्धयोः खङ्गिनी रक्षेद् बाहू मे वज्रधारिणी ॥ २७॥
nīlagrīvā bahīḥkaṇṭhe nalikāṁ nalakūbarī |skandhayoḥkhaṅginī rakṣed bahū me vajradhāriṇī ||27||
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च । नखाञ्छूलेश्वरी रक्षेत्कुक्षौरक्षेत्कुलेश्वरी ॥ २८॥
hastayordaṇḍinī rakṣedambikā cāṅgulīṣu ca | nakhāñchūleśvarī rakṣetkukṣaurakṣetkuleśvarī ||28||
स्तनौरक्षेन्महादेवी मनःशोकविनाशिनी । हृदये ललिता देवी उदरे शूलधारिणी ॥ २९॥
stanaurakṣenmahādevī manaḥśokavināśinī | hṛdaye lalitā devī udare śūladhāriṇī ||29||
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा । पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ ३०॥
nābhau ca kāminī rakṣed guhyaṁ guhyeśvarī tathā | putanā kāmikāmeḍhraṁ gude mahiṣavāhinī ||30||
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी । जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ ३१॥
kaṭyāṁ bhagavatī rakṣejjānunī vindhyavāsinī | jaṅghe mahābalā rakṣetsarvakāmapradāyinī ||31||
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी । पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ ३२॥
gulphayornārasiṁhī ca pādapṛṣṭhe tu taijasī | pādāṅgulīṣu śrī rakṣetpādādhastalavāsinī ||32||
नखान् दंष्ट्राकराली च केशांश्चैवोध्वर्केशिनी । रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ ३३॥
nakhān daṁṣṭrākarālī ca keśāṁścaivodhvarkeśinī | romakūpeṣu kauberī tvacaṁ vāgīśvarī tathā ||33||
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती । अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३४॥
raktamajjāvasāmāṁsānyasthimedāṁsi pārvatī | antrāṇi kālarātriśca pittaṁ ca mukuṭeśvarī ||34||
पद्मावती पद्मकोशे कफे चूडामणिस्तथा । ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ ३५॥
padmāvatī padmakośe kaphe cūḍāmaṇistatha | jvālāmukhī nakhajvālāmabhedyā sarvasandhiṣu ||35||
शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा । अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ ३६॥
śukraṁ brahmāṇi me rakṣecchāyāṁ chatreśvarī tathā | ahaṁkāraṁ mano buddhiṁ rakṣenme dharmadhāriṇī ||36||
प्राणापानौ तथा व्यानमुदानं च समानकम् । वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ ३७॥
prāṇāpānau tathā vyānamudānaṁ ca samānakam | vajrahastā ca me rakṣetprāṇaṁ kalyāṇaśobhanā ||37||
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी । सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ३८॥
rase rūpe ca gandhe ca śabde sparśe ca yoginī | sattvaṁ rajastamaścaiva rakṣennārāyaṇī sadā ||38||
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी । यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९॥
āyū rakṣatu vārāhī dharmaṁ rakṣatu vaiṣṇavī | yaśaḥ kīrtiṁ ca lakṣmīṁ dhanaṁ vidyāṁ ca cakriṇī ||39||
गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके । पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४०॥
gotramindrāṇi me rakṣetpaśūnme rakṣe caṇḍike | putrān rakṣenmahālakṣmīrbhāryāṁ rakṣetu bhairavī ||40||
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा । राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१॥
panthānaṁ supathā rakṣenmārgaṁ kṣemakarī tathā | rājadvāre mahālakṣmīrvijayā sarvataḥ sthitā ||41||
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु । तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ४२॥
rakṣāhīnaṁ tu yatsthānaṁ varjitaṁ kavacena tu | tatsarvaṁ rakṣa me devi jayantī pāpanāśinī ||42||
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः । कवचेना वृतो नित्यं यत्र यत्रैव गच्छति ॥ ४३॥
padamekaṁ na gacchettu uyadīcchecchubhamātmanaḥ | kavacenā vṛto nityaṁ yatra yatreva gacchati ||43||
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् । परमैश्वर्यमतुलं प्राप्स्यते
भूतले पुमान् ॥ ४४॥
tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ | yaṁ yaṁ cintayate kāmaṁ taṁ taṁ prāpnoti niścitam | paramaiśvaryamatulaṁ prāpsyate bhūtale pumān ||44||
निर्भयो जायते मत्यर्ः संग्रामेष्वपराजितः । त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४५॥
nirbhayo jayate matyarḥ saṁgrāmeṣvaparājitaḥ | trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān ||45||
इदं तु देव्याः कवचं देवानामपि दुर्लभम् । यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ४६॥
idaṁ tu devyāḥ kavacaṁ devānāmapi durlabham | yaḥ paṭhetprayato nityaṁ trisandhyaṁ śraddhyānvitaḥ ||46||
दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः । जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः ॥ ४७॥
daivī kalā bhavettasya trailokyeṣvaparājitaḥ | jīved varṣaśataṁ sāgramapamṛtyuvivarjitaḥ ||47||
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः । स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ॥ ४८॥
naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ | sthāvaraṁ jáṅgamaṁ caiva kṛtrimaṁ cāpi yadviṣam ||48||
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले । भूचराः खेचराश्चैवजलजाश्चोपदेशिकाः ॥ ४९॥
ābhicārāṇi sarvāṇi mantrayantrāṇi bhūtale | bhūcarāḥ khecarāścaivajalajāścopadeśikāḥ ||49||
सहजा कुलजा माला डाकिनी शाकिनी तथा । अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ॥ ५०॥
sahajā kulajā mālā ḍākinī śākinī tathā | antarikṣacarā ghorā ḍākinyaśca mahābalāḥ ||50||
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः । ब्रह्मराक्षसवेतालाः कुष्माण्डा भैरवादयः ॥ ५१॥
grahabhūrapiśācāśca yakṣagandharvarākṣasāḥ | brahmarākṣasavetālāḥ kuṣmāṇḍā bhairavādayaḥ ||51||
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते । मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् ॥ ५२॥
naśyanti darśanāttasya kavace hṛdi saṁsthite | mānonnatirbhaved rājñastejovṛddhikaraṁ param ||52||
यशसा वद्धर्ते सोऽपि कीर्ति मण्डितभूतले । जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ॥ ५३॥
yaśasā vaddharte so’pi kīrti maṇḍatabhūtale | japetsaptaśatīṁ caṇḍīṁ kṛtvā tu kavacaṁ purā ||53||
यावद्भूमण्डलं धत्ते सशैलवनकाननम् । तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्र पौत्रिकी ॥ ५४॥
yāvadbhūmaṇḍalaṁ dhatte saśailavanakānanam | tāvattiṣṭhati medinyāṁ santatiḥ putra pautrikī ||54||
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् । प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः ॥ ५५॥
dehānte paramaṁ sthānaṁ yatsmurairapi durlabham | prāpnoti puruṣo nityaṁ mahāmāyā prasādataḥ ||55||
लभते परमं रूपं शिवेन सह मोदते ॥ ॐ ॥ ५६॥
labhate paramaṁ rūpaṁ śivena saha modate || Oṁ ||56||

..........॥इति देव्यः कवचं सम्पूर्णम् 
...........|| iti devyaḥ kavacaṁ sampūrnam ||