© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

Pūjā Kālī Yantra


Pūjā Kālī Yantra



Taraṅga III  
Mantra Mahodadhi de Mahīdhara 
(os ritos descritos neste capítulo não serão publicados aqui)

1. Mūla Mantra
क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं दक्षिणे कालिका ।
krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ dakṣiṇe kālikā |
क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा॥
krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā ||
2. Vinyoga
asya mantrasya bhairavaṛṣiruṣṇik chando dakṣiṇakālikā devāta hrīṃ  bījaṃ hūṃ śaktiḥ krīṃ kīlakaṃ puruṣārthacatuṣṭayasiddhyarthe viniyogaḥ ||

O Ṛṣi é Bhairava (na cabeça) Chandas é Uṣṇik (na boca), o Devatā é Kālī (no coração), Bīja é Māyā, isto é, Hrīṃ (nas partes privadas), a Śakti é Dīrgha Varma, ou seja, Hūṃ (nos pés) e o Kilāka (no umbigo) é krīṃ.


(*) A aplicação do viniyoga é feita instalando um a um nas partes citadas do corpo e é um procedimento chamado Ṛṣyadi Nyāsa.

3. Ṛṣyadi Nyāsa – Aplicação do Viniyoga
Cabeça
Bhairavaṛṣaye namaḥ |
Boca
Uṣṇikchandase namaḥ |
Coração
Dakṣiṇakālikāyai devatāyai namaḥ |
Parte Privada
Hūṃ śaktaye namaḥ |
Pés
Hrīṃ bījāya namaḥ |
Umbigo
Krīṃ kilakāya namaḥ |
4. Ṣaḍaṅga Nyāsa
4.a. Kara Nyāsa

polegar e indicador
oṃ hrāṃ aṅguṣṭhābhyāṃ namaḥ |
polegar e indicador
oṃ hrīṃ tarjanībhyāṃ namaḥ |
polegar e médio
oṃ hrūṃ madhyamābhyāṃ namaḥ |
polegar e anelar
oṃ hraiṃ anāmikābhyaṃ huṃ |
polegar e mínimo
oṃ hrauṃ kaniṣṭhikābhyāṃ vauṣaṭ |
Astra Phaṭ
oṃ hraḥ karatala kara pṛṣṭhābhyāṃ astrāya phaṭ ||
Mūla Mantra
krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ dakṣiṇe kālikā |
krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā ||
4.b Aṅga Nyāsa

coração
oṃ hrāṃ hṛdayāya namaḥ |
cabeça
oṃ hrīṃ śirase svāhā |
atrás da cabeça
oṃ hrūṃ śikhāyai vaṣaṭ |
cruzando os braços
oṃ hraiṃ kavacāya huṃ |
os três olhos
oṃ hrauṃ netratrayāya vauṣaṭ |
Astra Phaṭ
oṃ hraḥ karatala kara pṛṣṭhābhyāṃ astrāya phaṭ ||
Mūla Mantra
krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ dakṣiṇe kālikā |
krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā ||
5. Varna Nyāsa (terminando cada sílaba com Namaḥ)
Coração
aṃ – āṃ – iṃ – īṃ – uṃ – ūṃ – ṛṃ – ṝṃ – lṛṃ – lṝṃ
Braço direito
eṃ – aiṃ – oṃ – auṃ – aṃ – aḥ – kaṃ – khaṃ – gaṃ – ghaṃ
Braço esquerdo
ṅaṃ – caṃ – chaṃ –  jaṃ – jhaṃ – ñaṃ – ṭaṃ – ṭhaṃ – ḍaṃ – ḍhaṃ
Pé direito
ṇaṃ – taṃ – thaṃ – daṃ – dhaṃ – naṃ – paṃ – phaṃ – baṃ – bhaṃ
Pé esquerdo
maṃ – yaṃ – raṃ – laṃ – vaṃ – śaṃ – ṣaṃ – saṃ – haṃ – kṣaṃ
6. Dhyānaṁ

Eu recorro a Kālī que segura em Sua mão esquerda de baixo uma cabeça recém cortada, e na mão esquerda superior faz o gesto que dissipa o medo; na sua mão direita inferior faz o gesto de conceder bênçãos e na mão direita superior segura a espada; cuja face mostra um olhar terrível, que é bela com guirlandas de crânios, cujos cabelos estão engrenhados, de cuja boca o sangue escorre dos cantos, cuja morada é o campo de cremação, cujas orelhas estão embelezadas com dois corpos mortos (de duas crianças), cuja aparência é escura e cuja faixa na cintura é feita de mãos de cadáveres.

(*) a imagem ao lado é meramente ilustrativa.
7. Japa Mantra, Homa e Yantra Pūjā

O mantra deve ser repetido cem mil vezes. Em seguida 1/10 do mantra deve ser oferecido em Homa com flores karavīra. Após isto, segue-se o Yantra Pūjā.

(*) Homa com 1/10 do mantra é um procedimento padrão para obter siddhi do mantra, e aplicável em todos os casos. 

8. Yantra Pūjā

(Este é o yantra descrito no livro)


9. Pīṭha Pūjā – começa no Leste e termina com Maṅgalā no meio
9.a.Yoginīs Pīṭha

(1) Jayā
oṃ jayāyai namaḥ |
(2) Vijayā
oṃ vijayāyai namaḥ |
(3) Ajitā
oṃ ajitāyai namaḥ |
(4) Aparājitā
oṃ aparājitāyai namaḥ |
(5) Nityā
oṃ nityāyai namaḥ |
(6) Vilāsinī
oṃ vilāsine namaḥ |
(7) Dogdharī
oṃ dogdhare namaḥ |
(8) Aghorā
oṃ aghorāyai namaḥ |
(9) Maṅgalā
oṃ maṅgalyai namaḥ |
9.b. Mantra Pīṭha
Hrīṁ kālikā yogapīṭhatmane namaḥ (hrīṁ obediência a um na forma do pedestal de Kālikā)
9.c. Dhyānaṁ de Kālī
Ela está sentada sobre Śiva na forma de um cadáver. Ela é jovem e está em namoro com Mahākāla. Ela está rodeada por Śivās.
Mūla Mantra | (flores no pedestal)
10. Cantos do Hexágono, na estrela de 6 pontas
1. Kālī
Oṃ kalikayai namaḥ |
2. Kapālīnī
Oṃ kapālinyai namaḥ |
3. Kullā
Oṃ kullānyai namaḥ |
4. Kurukullā
Oṃ kurukullānyai namaḥ |
5. Virodhinī
Oṃ virodhinyai namaḥ |
6. Vipra Cittā
Oṃ vipracittayai namaḥ |
11.  Cantos dos três triângulos
1. Ugrā
Oṃ ugrāyai namaḥ |
2. Ugraprabhā
Oṃ ugraprabhāyai namaḥ |
3. Diptā
Oṃ diptāyai namaḥ |
4. Nilā
Oṃ nilāyai namaḥ |
5. Ghanā
Oṃ ghanāyai namaḥ |
6. Balākikā
Oṃ balākikāyai namaḥ |
7. Mātrā
Oṃ mātrāyai namaḥ |
8. Mudrā
Oṃ mudrāyai namaḥ |
9. Mitrā
Oṃ mitrāyai namaḥ |
12.  Oito pétalas, as Oito Mães
1. Brāhmī
Oṃ brāhmyai namaḥ |
2. Nārāyaṇī
Oṃ nārāyaṇyai namaḥ |
3. Maheśvarī
Oṃ maheśvaryai namaḥ |
4. Cāmūṇḍā
Oṃ cāmuṇḍāyainamaḥ |
5. Kaumarī
Oṃ kaumāryai namaḥ |
6. Aparājitā
Oṃ aparājitāyai namaḥ |
7. Vārāhī
Oṃ vārāhyai namaḥ |
8. Nārasiṁhī
Oṃ nārasiṃhyai namaḥ |
13.  No Bhūpura
1. Bhairavī (S)
Oṃ bhairavyai namaḥ |
2. Mahābhairavī
Oṃ mahābhairavyai  namaḥ |
3. Siṁhabhairavī
Oṃ Siṁhabhairavyai namaḥ |
4. Dhūmrabhairavi
Oṃ Dhūmrabhairavyai namaḥ |
5. Bhīmabhairavi
Oṃ Bhīmabhairavyai namaḥ |
6. Unmattabhairavī
Oṃ Unmattabhairavyai namaḥ |
7. Vaśikaraṇabhairavī
Oṃ Vaśikaraṇabhairavyai namaḥ |
8. Mohanabhairavī
Oṃ Mohanabhairavyai namaḥ |
14. Dikpāla-s
Direção
Devatā-s
Mantra
Leste
Pūrva
1.       Indra
oṃ laṁ indrāya namaḥ |
Sudeste
Agni
2.       Agni
oṃ raṁ agnaye namaḥ
Sul
Dakṣīṇa
3.       Yama
oṃ maṁ yamāya namaḥ |
Sudoeste
Nairṛti
4.       Nirṛti
oṃ kṣaṁ niṛtye namaḥ |
Oeste
Paścima
5.       Varuṇa
oṃ vaṁ varuṇāya namaḥ |
Noroeste
Vāyavya
6.       Vāyu
oṃ yaṁ vāyuve namaḥ |
Norte
Uttare
7.       Kubera
oṃ śaṁ kuberāya namaḥ |
Nordeste
Īśānya
8.       Īśāna
oṃ īśānāya namaḥ |
Alto
Ūrdhvā
9.       Brahmā
oṃ āṁ brahmane namaḥ |
Baixo
Adho
10.    Ananta
oṃ hrīṁ anantayāya namaḥ |
Vajrā (Armas dos Dikpāla-s)
Direção
Vajra
Mantra
Leste
Pūrva
11.    Vajra (thunderbolt)
oṃ vaṁ vajrāya namaḥ |
Sudeste
Agni
12.    Śakti (lança)
oṃ śaṁ śaktaye namaḥ |
Sul
Dakṣīṇa
13.    Daṇḍa (staff)
oṃ daṁ daṇḍāya namaḥ |
Sudoeste
Nairṛti
14.    Khadga (sword)
oṃ khaṁ khadgāya namaḥ |
Oeste
Paścima
15.    Pāśa (noose)
oṃ pāṁ pāśāya namaḥ
Noroeste
Vāyavya
16.    Aṅkuśa (goad)
oṃ aṁ aṅkuśāya namaḥ |
Norte
Uttare
17.    Gadā(maça)
oṃ gaṁ gadāyai namaḥ
Nordeste
Īśānya
18.    Triśūla (tridente)
oṃ śūṁ śūlāya namaḥ |
Alto
Ūrdhvā
19.    Padma (lótus)|
oṃ paṁ padmāya namaḥ |
Baixo
Adho
20.    Cakra (disco)
oṃ caṁ cakrāya namaḥ |
15. Mantras
22 sílabas
krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ dakṣiṇe kālikā |
krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ svāhā ||
22 sílabas
hūṃ hūṃ krīṃ krīṃ hrīṃ hrīṃ dakṣiṇe kālike |
hūṃ hūṃ krīṃ krīṃ hrīṃ hrīṃ svāhā ||
21 sílabas
oṃ hrīṃ hrīṃ hūṃ hūṃ krīṃ krīṃ krīṃ dakṣiṇe kālike |
krīṃ krīṃ krīṃ hūṃ hūṃ hrīṃ hrīṃ ||
15 sílabas
hūṃ hūṃ krīṃ krīṃ krīṃ hrīṃ hrīṃ dakṣiṇe kālike svāhā |
14 sílabas
krīṃ hūṃ hrīṃ dakṣiṇe kālike |
krīṃ hūṃ hrīṃ svāhā ||
7 sílabas
krīṃ hūṃ hrīṃ hūṃ phaṭ svāhā ||
6 sílabas
krīṃ kālike svāhā ||
5 sílabas
krīṃ hūṃ hrīṃ hūṃ phaṭ ||
3 sílabas
krīṃ hūṃ hrīṃ ||
Bīja
krīṃ


Pūjā Kālī Yantra


(Esta é a ordem das divindades, de acordo com o livro, 
estando o devoto sentado voltado para o norte do quadrante)

(Faça download para ver a imagem em tamanho maior)


Nenhum comentário:

Postar um comentário