© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

Homa (Ritual de Fogo)



EXPLICAÇÃO PARA ENTENDER ESTE MANUAL

Este é um manual completo para realização de homa para Devas e Devīs. Ao invés de criar um manual para cada divindade, optei por criar um único manual, pois o que modifica são apenas os nomes, bījas, terminações e mantras, todo o mais é idêntico em um rito.

Do Capítulo 1 ao 19 - Existe uma sequência no ritual que é aplicada a todos os Devas e Devīs, apenas modificando o nome da divindade em oferecimentos de lamparina e incenso e no momento do Saṅkalpa (Voto).

O Capítulo 20 é uma invocação a Gaṇapati, pois os primeiros oferecimentos sempre são para Ele. Entretanto, se o ritual for exclusivamente dedicado a Gaṇapati, então o pujārī deve passar direto para o capítulo 21 e tornar Gaṇapati a divindade principal do ritual.

O Capítulo 21 é a forma como se invoca a divindade principal. Antes de adorar a divindade, o pujārī deve se transformar na divindade fazendo os vários rituais de purificação, instalando a divindade em si mesmo e depois convidando a divindade para o ritual.

No Capítulo 21, vocês têm a tabela com todos os bījas de todas as divindades masculinas, o nome no vocativo, o nome do genitivo e as terminações nos oferecimentos que são diferentes de divindades homens para divindades mulheres.

No Capítulo 22, vocês têm o mesmo, mas aqui para as divindades femininas.

No Capítulo 23 ocorre a finalização do ritual e ele é igual para todas as divindades.

___________________________________________________________

Artigos

 

1

Homa Kuṇḍa de cobre (8 polegadas ou mais)

2

Colher de madeira

3

Manteiga Ghee

4

Recipiente para o Ghee

5

Copo de Ācamanīyaṁ (Pañca Pātra)

6

Lamparina

7

Pó de sândalo

8

Flores (da cor da divindade)

9

Folhas da divindade (se disponíveis)

10

Incenso

11

Uva passa, açúcar mascavo, etc. para naivedyaṁ

12

Sementes de gergelim ou de arroz (de acordo com o Deva)

19

Cânfora e porta cânfora para o ārati

20

Pedaços de coco seco desidratado

21

Gravetos de madeira

22

Tâmara desidratada (ou 1 coco inteiro) para o Pūrṇāhuti

23

Assento (para você)

24

Kalaśa (feito de cobre) com água

25

Caixa de fósforos

 

1. Anujñāṁ - orações iniciais

oṁ śrīman mahā gaṇādhipataye namaḥ |

oṁ śrī gurubhyo namaḥ |

oṁ śrī sarasvatyai namaḥ | 

oṁ śrī devapuruṣāya namaḥ |

oṁ iṣṭadevatābhyo namaḥ |

oṁ kuladevatābhyo namaḥ |

oṁ sthānadevatābhyo namaḥ |

oṁ grāmadevatābhyo namaḥ |

oṁ vāstudevatābhyo namaḥ |

oṁ śacipurandarābhyāṁ namaḥ |

oṁ umāmaheśvarābhyāṁ namaḥ |

oṁ mātāpitṛbhyāṁ namaḥ |

oṁ lakṣmīnārāyaṇābhyāṁ namaḥ |

oṁ sarvebhyo devebhyo namo namaḥ |

oṁ sarvebhyo brāhmaṇebhyo namo namaḥ |

 

2. Pavitrī karaṇa

Pegue um pouco de água do Pañca pātra na palma de sua mão direita e respingue no chão em sua volta dizendo o seguinte mantra:

oṁ uttiṣṭhantu bhūta piśācāḥ ete bhūmibhārakāḥ |

eteṣāmavirodhena brahma karma samārabhe ||

Pegue um pouco de água do Pañca pātra na palma de sua mão esquerda. Usando o dedo médio de sua mão direita respingue um pouco dessa água em sua cabeça por 3 vezes dizendo os seguintes mantras:

oṁ apavitraḥ pavitro vā sarvāvasthām gato’pivā |

yaḥ smaretpuṇḍarikākṣam sa bāhyābhyantarāḥ śuciḥ ||

puṇḍarikākṣam puṇḍarikākṣam punḍarīkākṣāya namaḥ |


3. Ācamanīyaṁ - purificação da boca

Pegue um pouco de água do Pañca patra na palma de sua mão direita e beba-a recitando os mantras abaixo:

oṁ ātma tattvāya svāhā | beba 1 gota de água

oṃ vidyā tattvāya svāhā | beba 1 gota de água

oṁ śiva tattvāya svāhā || beba 1 gota de água

oṁ āpojyoti rasomṛtaṁ brahma bhūrbhuvasvarom || Aplique água nos olhos e entenda que você é da natureza de Brahman

 

4. Āsana Pūjā – adoração do assento

Levante-se do seu assento e retire o āsana do lugar, desenhe um triângulo no chão e coloque 5 pontos de kumkum. Recoloque o āsana em seu lugar e sente-se novamente e recite o seguinte mantra:

oṁ pṛthvī mantrasya merupṛṣṭha ṛṣiḥ | toque o topo da cabeça

sutalaṁ chandaḥ | toque a boca

kūrmo devatā | toque o coração

āsanopaveśane viniyogaḥ | mãos em añjali mudrā

Tocando o assento:

oṁ pṛthvī tvayā dhṛtā loka devi tvam viṣṇunā dhṛtā |

tvam ca dhārāya māṁ devi pavitram kuru cāsanam ||

Pegue um pouco de água em sua mão direita e respingue em 6 locais ao redor do seu assento enquanto recita os seguintes 6 mantras:

oṁ bhūr bhuvaḥ svaḥ ||

oṁ ādhāra śaktaye namaḥ |

oṁ kūrmāsanāya namaḥ |

oṁ anantāsanāya namaḥ |

oṁ vimalāsanāya namaḥ |

oṁ padmāsanāya namaḥ |

oṁ yogāsanāya namaḥ |

 

5. Bhūtāpasaraṇam

Pegue um pouco de água com a colher e segure-a (a colher) em sua mão esquerda. Usando o dedo médio de sua mão direita, respingue essa água em todas as dez direções à sua volta dizendo os seguintes mantras:

oṁ apasarpantu te bhūtā ye bhūtā bhūmisaṁsthitāḥ |

ye bhūtā vighnakartāraste gacchantu śivā’jñayā ||

apakrāmantu bhūtāni piśācāḥ sarvato diśam |

sarveśāmavirodhena homa karma samārabhe ||

 

Tradução: Que todos os seres malignos que possam obstruir o nosso serviço afastem-se por ordem do Senhor Śiva."

Estale dois dedos da mão direita sobre a palma da mão esquerda e, em seguida, bata o calcanhar no chão três vezes ao recitar esse último verso:

huṁ phaṭ svāhā ||

 

6. Deha/ātma Rakṣa Mantram

Pegue um pouco de água na colher e segure-a com sua mão esquerda novamente. Usando o dedo médio de sua mão direita respingue água em seu corpo dizendo os seguintes mantras:

oṁ brahma sutra samasta mama deha

ābaddha ābaddha vajradeha phaṭ |

Guru Kavacam: leia o seguinte verso do Guru Kavaca mantraṁ para receber a proteção do seu Guru enquanto realiza o ritual:

gurur brahmā gurur viṣṇuḥ guru devo maheśvaraḥ |

guru deva paraṁ brahma tasmai śrī gurave namaḥ ||

 

7. Dīpaka Pūjanaḥ

Acenda a lamparina e reverencie-a enquanto diz o seguinte:

oṁ dīpaṁ jyoti parambrahmaṇe namaḥ |

Ou recite o verso abaixo: oṁ, o fogo divino é a luz e a luz é o fogo divino, svāhā. A luz da sabedoria (que é Surya) é a luz, e a luz é a luz da sabedoria, svāhā. O fogo divino é o oferecimento, a luz é o oferecimento, svāhā. A luz da sabedoria é o oferecimento, e a luz é a luz da sabedoria, svāhā.

oṁ agnir jyotir jyotir agniḥ svāhā |

sūryo jyotir jyotiḥ sūryaḥ svāhā |

agnir varco jyotir varcaḥ svāhā |

sūryo varco jyotir varcaḥ svāhā |

jyotiḥ sūryaḥ sūryo jyotir svāhā ||

Oscilando a lamparina diante do altar em oferta: O fogo divino é a luz, a luz da sabedoria é a luz, a luz da devoção é a luz. A luz da mais elevada bem-aventurança é a luz que nós te oferecemos.

oṁ agnirjyotī ravirjyotiścandro jyotistathaiva ca |

jyotiṣāmuttamo (śrī devatā) dīpo-yam pratigṛhyatām |

eṣa dīpaḥ (śrī devatā) svāhā ||

 

8. Dhūpaṁ Pūjanaḥ

Acenda o incenso e recite os versos abaixo:

oṁ vanaspatirasotpanno gandhātyayī gandha uttamaḥ |

āghreyaḥ sarvadevānāṁ dhūpo-yam pratigṛhyatām |

eṣa dhūpaḥ (śrī devatā) svāhā ||

 

9. Avighnaṁ astu

Recite o seguinte śloka para Gaṇapati para remover os obstáculos:

śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujaṁ |

prasannavadanaṁ dhyāyet sarva vighnopaśāntaye ||

agajānana padmārkaṁ gajānana maharniśaṁ |

anekadaṁ taṁ bhaktānāṁ ekadantam upāsmahe ||

vakratuṇḍa mahākāya koṭi sūrya samaprabha |

nirvighnaṁ kuru me deva sarva kāriyeṣu sarvadā ||

10. Prāṇāyāma

 

Prāṇāyama – feche a narina esquerda e inspire pela direita, retenha, exale pela esquerda. Depois feche a narina direita e inspire pela esquerda, retenha, exale pela direita. Recite mentalmente o mantra abaixo:

 

oṁ bhūr bhuvaḥ svaḥ | inspire pela direita

tat savitur vareṇyaṁ bhargo devasya dhīmahi |retenha a respiração

dhyio yo naḥ pracodayāt || exale pela esquerda

 

oṁ bhūr bhuvaḥ svaḥ | inspire pela esquerda

tat savitur vareṇyaṁ bhargo devasya dhīmahi |retenha a respiração

dhyio yo naḥ pracodayāt || exale pela direita

11. Saṅkalpa (Voto)

 

Coloque a mão esquerda com a palma para cima sobre o joelho direito. Cubra com a mão direita. Os akṣatas estão na mão esquerda. Recite os versos abaixo e no final diga o propósito da pūjā (pedido). 

 

viṣṇuḥ oṁ tat sat |

oṁ adya jambūdvīpe (país) deśe |

(cidade) pradeśe | (cidade) nagare |

(nome do templo, da casa) mandire |

(mês lunar) māse | (quinzena clara/escura) pakṣe |

(nome do dia lunar) tithau |

śiva Mahādeva gotra | 

(nome do pujārī) kṛtaitat |

śrī devatā kāmaḥ pūjā karmāhaṁ |

śrī devatā pūjāṁ kariṣye ||

 

12. SĀMĀNYĀRGHYA

Essa água será utilizada no Arghya para todos os Navagrahas e posteriormente no tarpaṇam para as Constelações Devis (Nakṣatras, as esposas do Senhor Candra).

Desenhe a figura abaixo perto do Kuṇḍa Homa.

Faça um ponto. Em volta do ponto, um triângulo com vértice invertido. Em torno do triângulo, um círculo. Em torno do círculo um quadrado. Desenhe com água, pasta de sândalo ou kumkum. Em cada um dos 4 cantos, recite os versos abaixo enquanto oferece alguns grãos de akṣatas ou uma flor.

 

1 oṁ ādhāra śaktaye namaḥ || coloque akṣatas ou uma flor

2 oṁ anantāya namaḥ || idem

3 oṁ kūrmāya namaḥ || idem

4 oṁ pṛthvī devyai namaḥ || idem


Segure o kalaśa vazio com a mão esquerda e, espalmando a mão direita sobre ele, recite o mantra abaixo e depois o coloque sobre o yantra anteriormente desenhado.

Mantra: sthāṁ sthīṁ sthiro bhava phaṭ || coloque o kalaśa sobre o yantra

Preencha o Kalaśa com água e adicione artigos sagrados. Coloque grãos de arroz cru, grama kuśa, kumkum, perfume, as pedras dos navagrahas etc., o que tiver disponível e for apropriado à adoração da Divindade. Por exemplo, nunca se coloca folhas de tulsī em Sāmānyārghya para Gaṇeśa ou grãos de arroz em Sāmānyārghya de Viṣṇu. Por isso é necessário estudar sobre a divindade para saber o que se pode e o que não se pode oferecer em adoração.

Faça DHENU MUDRĀ sobre o Kalaśa e recite o seguinte bīja por 11 vezes.

vaṁ | 11x

Então invoque os 7 rios sagrados para dentro do Kalaśa e estabeleça firmemente os devatās nele mostrando Matsyā, Dhenu, Aṅkuśa e Yoni mudrās enquanto canta os versos abaixo:

oṁ gaṅge ca yamune caiva godāvari sarasvati |

narmade sindhu kāveri jale’smin sannidhiṁ kuru ||

Instalando Sūrya, Agni e Candra no Kalaśa – Ofereça uma flor na água a cada recitação dos versos abaixo:

aṁ arkamaṇḍalāya dvādaśā kalātmane namah || Os 12 kalās de Sūrya Deva

uṁ somamaṇḍalāya ṣoḍaśakalātmane namah || os 16 kalās de Candra Deva

maṁ vahnimaṇḍalāya daśakalātmane namah || Os 10 kalās de Agni Deva

Prokṣana – Pegue um pouco de água do Kalaśa e borrife sobre si mesmo e todos os itens do Pūjā, incluindo o homa kuṇḍa para limpeza. Enquanto borrifa diga o seguinte:

amṛtaṁ bhavatu |

 

13. Bhūta Śuddhi

Os mantras a seguir são recitados enquanto se imagina que o corpo físico está sendo queimado se tornando cinzas e substituído por um corpo divino pleno de néctar e o “eu” se tornando Brahman (Eu sou Ele, Ele sou eu)

oṁ yaṁ sankoca śarīraṁ śoṣaya-śoṣaya svāhā |

oṁ raṁ sankoca śarīraṁ daha daha paca-paca svāhā |

oṁ paṁ parama śivāmṛtaṁ varṣaya-varṣaya svāhā |

oṁ laṁ śāṁbhava śarīraṁ utpādayotpādaya |

oṁ haṁsaḥ sohaṁ avatara avatara śivapadāt |

 

14. Kuṇḍa Pātra Śuddhi (Sente-se voltado para o Leste)

Desenhe um triângulo invertido com kumkum na base dentro do homa kuṇḍa. Coloque um pouco de farinha de arroz dentro desse triângulo. Ou coloque um prato de cobre na base dentro do kuṇḍa que tenha o formato de um triângulo invertido. Coloque a farinha de arroz sobre este prato.



Vī Kṣaṇa: enquanto recita o Mūla Mantra do Devatā / Upāsana mantra, olhe para todos os cantos do Homa kuṇḍa.

Prokṣaṇa: Respingue água do Kalaśa no Homa Kuṇḍa usando a grama darbha enquanto diz “Phaṭ

Tāḍana: Usando a grama darbha, “bata” no fundo do homa kuṇḍa 3 vezes e também em todos os utensílios que estão sendo usados. (ex. o recipiente do ghee, as colheres, o Kalaśa, etc)

Disposição dos Darbhas em torno do Homa Kuṇḍa:

Coloque darbhas com suas pontas voltadas para o leste e norte nos 4 lados do homa kuṇḍa.

Pariṣecana: Pegue um pouco de água do Kalaśa com uma colher ou flor e respingue por fora do homa kuṇḍa enquanto recita os seguintes mantras:

adite’numanyasva | (sudoeste para sudeste)

anumate’numanyasva | (sudoeste pata noroeste)

sarasvate’numanyasva | (noroeste para nordeste)

deva savitaḥ prasuva | (respingue água em torno do homa kuṇḍa no sentido horário)

 

15. Agni pratiṣthāpanā

Coloque alguns pedaços de coco seco desidratado com samidhas (gravetos) e cânfora dentro do homa kuṇḍa. Pegue mais um pedaço de cânfora e acenda no Dhiyā/lamparina, e coloque-a dentro do homa kuṇḍa enquanto recita o seguinte:

raṁ raṁ raṁ oṁ bhūrbhuvassuvaroṁ |

oṁ raṁ vahnicaitanyāya namaḥ ||

Agni Āvāhana: convide o deus do fogo mostrando os ĀVĀHANA & JVALA/AGNI MUDRĀS enquanto recita o seguinte mantra:

Jvala agni mudrā --- as palmas ficam para cima e unem-se as duas mãos pelos dedos mínimos e laterais das duas mãos, espalhando-se todos os dedos. Em seguida, coloca para cima os dedos mínimos e anelares unidos (apontando-os para cima) enquanto os demais permanecem espalhados. Esse gesto representa as 7 línguas de fogo. 

Āvāhana mudrā --- veja no apêndice final as imagens.

oṁ mukhaṁ yaḥ sarvadevānāṁ havyabhuk kavyabhuk tathā |

pitṛṇāṁ ca namastasyai viṣṇave pāvakātmane ||

 

oṁ agne śānḍilyagotra meṣadhvaja prāṅmukho

mama sumukho bhava ||

 

oṁ pāvakāgnaye namaḥ ||

Agni Dhyāna – medite no fogo com o seguinte verso:

catvāri śṛṅgāstrayo asya pādā dve śīrṣe saptahastāso asya | tridhā baddho vṛṣabho roravīti maho devo martyāgṁ āviveśa (martyānāviveśa) ||


~ AGORA O FOGO ESTÁ ACESO ~

 

16. Oferendas para Agni

Ofereça ghee no fogo usando o Sruvam (colher de madeira) depois de svāhā:

1.     oṁ agnaye pāvakātmane svāhā ||

2.     oṁ agnaye jātavedase svāhā ||

3.     oṁ agnaye saptajihvāya svāhā ||

4.     oṁ agnaye havyavāhanāya svāhā ||

5.     oṁ agnaye aśvodarajāya svāhā ||

6.     oṁ agnaye vaiśvānarāya svāhā ||

7.     oṁ agnaye kaumārajātase svāhā ||

8.     oṁ agnaye viśvamukhāya svāhā ||

9.     oṁ agnaye devamukhāya svāhā ||

10. oṁ svāhā devyai svāhā ||

11. oṁ svadhā devyai svāhā ||

12. oṁ agni parivāra devatābhyo namaḥ svāhā ||

13. oṁ pīṭha devatābhyo namaḥ svāhā ||


17. Agni Pañcopacāra

1. oṁ laṁ (pāvakāgnaye) pṛthivyātmane namaḥ | gandhaṁ samarpayāmi | – kuṁkuṁ ou sândalo

2. oṁ haṁ (pāvakāgnaye) ākāśātmane namaḥ | puṣpaṁ samarpayāmi | – flor

3. oṁ yaṁ (pāvakāgnaye) vāyvātmane namaḥ | dhūpaṁ aghrāpayāmi | – incenso

4. oṁ raṁ (pāvakāgnaye) agnyātmane namaḥ | dīpaṁ darśayāmi | – lamparina

5. oṁ vaṁ (pāvakāgnaye) amṛtātmane namaḥ | naivedyaṁ nivedayāmi | – fruta

6. oṁ saṁ (pāvakāgnaye) sarvātmane namaḥ | sarvopacāran samarpayāmi | – akṣatas


18. Dikpālas Oferendas

Ofereça ghee no fogo da seguinte maneira: Primeiramente mostre a colher de ghee no respectivo canto de acordo com a numeração da figura. Então ofereça o ghee no fogo.

1.     om indrāya svāhā |

2.     om agnaye svāhā |

3.     om yamāya svāhā |

4.     om nirṛtaye svāhā |

5.     om varuņāya svāhā |

6.     om vāyave svāhā |

7.     om somāya svāhā |

8.     om īśānāya svāhā |

9.     om brahmaṇe svāhā |

10. om ananta śeṣāya svāhā |

 


19. Oferecimentos Preliminares

Ofereça ghee para cada um dos mantras abaixo:

oṃ prajāpataye svāhā | idaṃ na mama |

oṃ indrāya svāhā | idaṃ na mama |

oṃ agnaye svāhā | idaṃ na mama |

oṃ somāya svāhā | idaṃ na mama |

āraṃbhaprabhṛti madhye saṃbhāvita samasta doṣa prāyaścittārthaṃ sarva prāyaścittaṃ hoṣyāmi |

oṃ bhūrbhuvassuvaḥ svāhā | prajāpataye idaṃ na mama |


20. Gaṇeśa Pūjā

Se a pūjā for direcionada EXCLUSIVAMENTE para Gaṇeśa, deve-se fazer a etapa 21 (Deva Pūjā) ao invés desta nº 20 aqui.

 

Gaṇeśa Dhyānaṁ

Pense em Maha Gaṇapati (dhyāna) e recite o seguinte enquanto mantém as mãos em posição de oração:

om āṁ hrīṁ kroṁ yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ ḷaṁ kṣaṁ |

om haṁsaḥ so’haṁ so’haṁ haṁsaḥ |

asunī te punarasmāsu cakṣuḥ punaḥ prāṇamiha no dehi bhogaṁ |

jyokpaśyema sūryamuccarantamanumate mṛlayā naḥ svasti ||

āṁ hrīṁ kroṁ kroṁ hrīṁ āṁ | (4x)


Gaṇeśa Āvāhana

1. atra āgaccha | (mostre yoni mudrā)

2. āvāhito bhava | (palmas para cima, polegares tocando a raiz dos anelares; convidando a divindade para entrar na mūrti, invocar sua presença.)

3. samsthāpito bhava | (palmas para baixo, forma invertida de āvāhanī mudrā, pedindo que o Deva fique estabelecido firmemente na mūrti)

4. sannihito bhava | (dedos dobrados em direção às palmas e se tocando, polegares para fora, pedindo ao Deva que esteja firmemente enraizado na mūrti)

5. sanniruddho bhava | (mesma posição anterior, mas com os polegares para dentro; pedindo que o Deva não se desvie da mūrti, fique preso dentro da mūrti)

6. samukkho bhava | (mesma posição anterior, mas os dedos juntos apontam para dentro, na direção do devoto, e os polegares ficam para fora e para cima e se tocando. É um pedido para o Deva mostrar sua face benéfica para nós.

6. avakuṇṭhito bhava | (avakuṇṭhita mudrā; primeiro fecha o punho da MÃO DIREITA com o polegar para fora, depois mostra o indicador apontando para baixo e orbita a mūrti com o indicador fazendo um círculo. É uma forma de cobrir o Deva com um véu, pedindo que ele se oculte dentro da imagem)

7. deva prasīda prasīda | (Prasāda mudrā. Palmas postas para cima e se juntando nas laterais e depois juntando em forma de añjali mudrā).

tāvattvaṁ prītibhāvena agnau sannidhiṁ kuru |

 

Gaṇeśa Pañcopacāra

Ofereça os seguintes 5 serviços:

1. oṁ laṁ (gaṇapataye namaḥ) pṛthivyātmane namaḥ | gandhaṁ samarpayāmi | – kuṁkuṁ ou sândalo

2. oṁ haṁ (gaṇapataye namaḥ) ākāśātmane namaḥ | puṣpaṁ samarpayāmi | – flor

3. oṁ yaṁ (gaṇapataye namaḥ) vāyvātmane namaḥ | dhūpaṁ aghrāpayāmi | – incenso

4. oṁ raṁ (gaṇapataye namaḥ) agnyātmane namaḥ | dīpaṁ darśayāmi | – lamparina

5. oṁ vaṁ (gaṇapataye namaḥ) amṛtātmane namaḥ | naivedyaṁ nivedayāmi | – fruta

6. oṁ saṁ (gaṇapataye namaḥ) sarvātmane namaḥ | sarvopacāran samarpayāmi | – akṣatas


Gaṇeśa Mantras

Ofereça ghee, sementes de gergelim preto/branco para Gaṇapati (por 108 vezes ou como orientado) enquanto recita um dos seguintes mantras abaixo:

oṁ gaṁ sarvasiddhi pradāyai gaṇapataye namaḥ | svāhā ||

oṁ gaṁ gaṇapataye namaḥ | svāhā ||

oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ gaṇapataye varavarada sarvajanaṃ me vaśamānaya svāhā || (faça o japa deste mantra por 21.000 vezes antes de oferecê-lo no fogo)

 

Gaṇeśa Parivāra Devatās

Ofereça Ghee, sementes de gergelim preto/branco para Parivāra devatās (associados) dizendo o seguinte mantra:

śrī mahāgaṇapati parivāra devatābhyo namaḥ svāhā |


Gaṇeśa Pūrṇāhuti e Puṇaḥ Pūjā

oṁ gaṁ gaṇapataye namaḥ | naivedyam samarpayāmi || uva passa

oṁ gaṁ gaṇapataye namaḥ | nīrājanaṁ samarpayāmi || cânfora no fogo

oṁ gaṁ gaṇapataye namaḥ svāhā | pūrṇāhutiṁ samarpayāmi || tâmara

 

21. Deva Pūjā (divindades masculinas)

Deva Vinyogaḥ:

oṁ asya śrī (nome deva) prāṇapratiṣṭhāpana mantrasya |

brahma viṣṇu maheśvarā ṛṣayaḥ (gaṇaka ṛṣiḥ -- somente para gaṇeśa)| toque a cabeça

ṛgyajussāmātharvāṇi chamdāṁ () si | toque a boca

śrī (nome no vocativo) devatā | toque o anāhata

(1º bīja) bījam | aponte para as partes íntimas

(2º bīja) śaktiḥ | aponte para os pés

(3º bīja) kīlakam | passe as mãos pelo corpo todo e termine apontando os dedos de ambas as mãos para o umbigo

mama (nome deva) siddhyarthe jape viniyogaḥ || mãos postas em añjali

 

Vocativo

1º Bīja

2º Bīja

3º Bīja

Mahāgaṇapatir

glāṁ

glīṁ

glauṁ

Śiva

oṁ

huṁ

saḥ

Kālabhairavo

hrāṁ

hrīṁ

hrūṁ

Hanumān

hāṁ

hīṁ

hūṁ

Mahā viṣṇuḥ

hrāṁ

hrīṁ

kroṁ

Kṛṣṇa paramātmā

klāṁ

klīṁ

klauṁ

 

Vocativo

1º Bīja

2º Bīja

3º Bīja

Sūrya

hrāṁ

hrīṁ

hrauṁ

Candra

śrāṁ

śrīṁ

śrauṁ

Aṅgāraka

krāṁ

krīṁ

krauṁ

Budha

brāṁ

brīṁ

brauṁ

Bṛhaspate

grāṁ

grīṁ

grauṁ

Śukra

drāṁ

drīṁ

drauṁ

Śane

prāṁ

prīṁ

prauṁ

Rāho

bhrāṁ

bhrīṁ

bhrauṁ

Keto

strāṁ

strīṁ

strauṁ

 

Kāra Nyāsaṁ - veja os 6 bījas na página seguinte

(1º bīja) aṅguṣṭhābhyāṁ namaḥ || polegares

(2º bīja) tarjanībhyāṁ namaḥ || indicadores

(3º bīja) madhyamābhyāṁ namaḥ || médios

(4º bīja) anāmikābhyāṁ namaḥ || anelares

(5º bīja) kaniṣṭhikābhyāṁ namaḥ || mínimos

(6º bīja) karatala kara pṛṣṭhābhyāṁ namaḥ || mãos sobre mãos

 

Aṅga Nyāsaṁ - veja os 6 bījas na página seguinte

(1º bīja) hṛdayāya namaḥ || coração

(2º bīja) śirase svāhā || topo da cabeça

(3º bīja) śikhāyai vaṣaṭ || tufo atrás da cabeça

(4º bīja) kavacāya huṁ || braços cruzados sobre o peito

(5º bīja) netratrayāya vauṣaṭ || nos três olhos

(6º bīja) astrāya phaṭ || estalando os dedos da mão direita sobre a esquerda

bhūrbhuvassvaromiti digbandhaḥ || estalando os dedos nas 4 direções

 

OS 6 BĪJAS PARA OS NYĀSAS

Nome Deva

Bīja

Bīja

Bīja

Bīja

Bīja

Bīja

Gaṇeśa

glāṁ

glīṁ

glūṁ

glaiṁ

glauṁ

glaḥ

Śiva

oṁ

naṁ

maṁ

śiṁ

vāṁ

yaṁ

Kālabhairava

hrāṁ

hrīṁ

hrūṁ

hraiṁ

hrauṁ

hraḥ

Hanumāt

hāṁ

hīṁ

hūṁ

haiṁ

hauṁ

haḥ

Mahā Viṣṇu

hrāṁ

hrīṁ

hrūṁ

hraiṁ

hrauṁ

hraḥ

Kṛṣṇa

klāṁ

klīṁ

klūṁ

klaiṁ

klauṁ

klaḥ

 

Nome Graha

Bīja

Bīja

Bīja

Bīja

Bīja

Bīja

Sūrya

hrāṁ

hrīṁ

hrūṁ

hraiṁ

hrauṁ

hraḥ

Candra

śrāṁ

śrīṁ

śrūṁ

śraiṁ

śrauṁ

śraḥ

Aṅgāraka

krāṁ

krīṁ

krūṁ

kraiṁ

krauṁ

kraḥ

Budha

brāṁ

brīṁ

brūṁ

braiṁ

brauṁ

braḥ

Bṛhaspati

grāṁ

grīṁ

grūṁ

graiṁ

grauṁ

graḥ

Śukra

drāṁ

drīṁ

drūṁ

draiṁ

drauṁ

draḥ

Śani

prāṁ

prīṁ

prūṁ

praiṁ

prauṁ

praḥ

Rāhu

bhrāṁ

bhrīṁ

bhrūṁ

bhraiṁ

bhrauṁ

bhraḥ

Ketu

strāṁ

strīṁ

strūṁ

straiṁ

strauṁ

straḥ


Devatā Dhyānaṁ

Kālabhairava:

om mohaghnaṁ jñānadaṁ nityaṁ vaṭukaṁ muktidayakaṁ | kāśipuranivāsaṁ ca kālabhairavamāśraye ||

Hanumāt:

manojavaṁ märuta tulya vejaṁ | jitendriyaṁ buddhimataṁ variṣṭhaṁ | vātātmajaṁ vānara yüdha mukhyaṁ | śrī rāma dūtaṁ śirāsā namāmi ||

Viṣṇu

śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ sureśaṁ | viśvādhāraṁ gagana sadṛśaṁ meghavarṇaṁ śubhāṅgaṁ | lakṣmīkāntaṁ kamalanayanaṁ yogi hṛddhyānagamyaṁ | vande viṣṇuṁ bhavabhayaharaṁ sarvalokaikanāthaṁ ||

Kṛṣṇa

vasudevasutaṁ devaṁ kaṁsa cāṇūramardanaṁ | devakī paramānandaṁ kṛṣṇaṁ vande jagadguruṁ ||

Sūrya:

japākusumasaṃkāśaṃ kāśyapeyaṃ mahādyutim | tamoriṃ sarvapāpaghnaṃ praṇatosmi divākaram ||

Candra:

dadhiśaṅkhatuṣārābhaṃ kṣīrodārṇavasaṃbhavam | namāmi śaśinaṃ somaṃ śambhormukuṭabhūṣaṇam ||

Maṅgala

dharaṇīgarbhasaṃbhūtaṃ vidyutkāntisamaprabham | kumāraṃ śaktihastaṃ taṃ maṅgalaṃ praṇamāmyaham ||

Budha

priyangu kalikāśyāmaṁ rūpeṇāpratimaṁ budhaṁ |

saumyaṁ saumyaguṇaupītaṁ taṁ budhaṁ praṇamāmyahaṁ ||

Bṛhaspati

devānāṃ ca ṛṣeṇāṃ ca guruṃ kāñcanasaṃnibham |

buddhibhūtaṃ trilokeśaṃ taṃ namāmi bṛhaspatim ||

Śukra

himakundamṛṇālābhaṃ daityānāṃ paramaṃ gurum | sarvaśāstrapravaktāraṃ bhārgavaṃ

praṇamāmyaham ||

Śani

nīlāṃjanasamābhāsaṃ raviputraṃ yamāgrajam |

chāyāmārtaṇḍasaṃbhūtaṃ taṃ namāmi

śanaiścaram ||

Rāhu

ardhakāyaṃ mahāvīryaṃ candrādityavimardanam |

siṃhikāgarbhasaṃbhūtaṃ taṃ rāhuṃ

praṇamāmyaham ||

Ketu

palāśa puṣpa sankāśaṁ tārakā grahamaṣtakaṁ |

raudraṁ raudrātmakaṁ gauraṁ taṁ ketuṁ

praṇamāmyahaṁ ||

 

Devatās Prāṇapratiṣṭhāpana

oṁ (os 3 bījas do Devata) |

yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ ḷaṁ kṣaṁ |

oṁ haṁsaḥ so’haṁ so’haṁ haṁsaḥ |

śrī (nome genitivo) prāņa iha prāņaḥ |

oṁ śrīṁ hrīṁ aiṁ |

śrī (nome genitivo) jīva iha sthitaḥ |

sarvendriyāṇi vāṅmanastvak cakṣuḥ śrotra jihvāghrāṇa prāṇa pānavyānodānasamānāḥ ihaivāgatya sukhaṁ ciraṁ tiṣṭhantu svāhā |

sānnidhyaṁ kurvantu svāhā ||

oṁ asunī te punarasmāsu cakṣuḥ punaḥ prāṇamiha no dehi bhogaṁ |

jyokpaśyema sūryamucca rantamanumate mṛlayā naḥ svasti |

oṁ (os 3 bījas repetindo 4x) prāṇaśaktyai namaḥ ||

Exemplo: oṁ hrīṁ kroṁ kroṁ hrīṁ aṁ (4x)

 

Caso Genitivo

1º Bīja

2º Bīja

3º Bīja

Gaṇeśasya

oṁ hrīṁ kroṁ 

Śivasya

oṁ

naṁ

maṁ

Kālabhairavasya

hrāṁ

hrīṁ

hrūṁ

Hanumātaḥ

hāṁ

hīṁ

hūṁ

Mahā Viṣṇoḥ

hrāṁ

hrīṁ

kroṁ

Kṛṣṇasya

klāṁ

klīṁ

klauṁ

 

Caso Genitivo

1º Bīja

2º Bīja

3º Bīja

śrī sūryasya

hrāṁ

hrīṁ

hrauṁ

śrī candrasya

śrāṁ

śrīṁ

śrauṁ

śrī aṅgārakasya

krāṁ

krīṁ

krauṁ

śrī budhasya

brāṁ

brīṁ

brauṁ

śrī bṛhaspateḥ/ guroḥ

grāṁ

grīṁ

grauṁ

śrī śukrasya

drāṁ

drīṁ

drauṁ

śrī śaneḥ

prāṁ

prīṁ

prauṁ

śrī rāhoḥ

bhrāṁ

bhrīṁ

bhrauṁ

śrī ketoḥ

strāṁ

strīṁ

strauṁ


Devatā Āvāhana

1. atra āgaccha | (mostre yoni mudrā)

2. āvāhito bhava |

3. samsthāpito bhava |

4. sannihito bhava |

5. sanniruddho bhava |

6. samukkho bhava |

6. avakuṇṭhito bhava |

7. deva (exceto Rāhu e Ketu, pois não são devas) prasīda prasīda |

deva sarva yāvaddhomāvasānakam |

tāvattvaṁ prītibhāvena mūrtau agnau ca sannidhiṁ kuru ||

Para Rāhu e Ketu, apenas exclua a palavra "deva" desta invocação, todo o mais é mantido. 

Devatā Pañcopacāra Pūjā

1. oṁ laṁ (mūla mantra) pṛthivyātmane namaḥ | gandhaṁ samarpayāmi | – kuṁkuṁ ou sândalo

2. oṁ haṁ (mūla mantra) ākāśātmane namaḥ | puṣpaṁ samarpayāmi | – flor

3. oṁ yaṁ (mūla mantra) vāyvātmane namaḥ | dhūpaṁ aghrāpayāmi | – incenso

4. oṁ raṁ (mūla mantra) agnyātmane namaḥ | dīpaṁ darśayāmi | – lamparina

5. oṁ vaṁ (mūla mantra) amṛtātmane namaḥ | naivedyaṁ nivedayāmi | – fruta

6. oṁ saṁ (mūla mantra) sarvātmane namaḥ | sarvopacāran samarpayāmi | – akṣatas

Devatā Mantra Āhutis

Ofereça 108x ou quantas vezes forem necessárias para concluir seu vrata terminando com SVĀHĀ. O último oferecimento é feito com VAUṢAT no final.

Mūla mantra || svāhā || vauṣaṭ ||

 

Parivāra Devatās

Mūla mantra || parivāra devatābhyaḥ svāhā || (nome do deva) parivāra devatābhya idaṁ na mama ||


MANTRAS DOS DEVATĀS PARA OFERECIMENTOS NO FOGO

Gaṇapati:

oṁ mahā gaṇapataye namaḥ || (4, 8, 12, 21, 28, 108 ou 1.008 X)

oṁ svāhā |

oṁ śrīṁ svāhā |

oṁ śrīṁ hrīṁ svāhā |

oṁ śrīṁ hrīṁ klīṁ svāhā |

oṁ śrīṁ hrīṁ klīṁ glauṁ svāhā |

oṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ svāhā |

oṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye svāhā |

oṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada svāhā |

oṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ svāhā |

oṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā svāhā ||

Śiva:

oṁ śivāya namaḥ || (4, 8, 12, 21, 28, 108 ou 1.008 X)

mṛtyuñjaya mantra para saúde || idem na repetição

Kālabhairava

om kāla bhairavāya namaḥ | svāhā ||

 

om hrīṁ vaṭukāya āpaduddharaṇāya kuru kuru vaṭukāya hrīṁ | svāhā |

 

om hrīṁ vaṁ vaṭukāya āpaduddharaṇāya vaṭukāya hrīṁ | svāhā |

 

om hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ kṣaṁ kṣetrapālāya kāla bhairavāya namaḥ | svāhā |

 

om kālakālāya vidmahe kālātītāya dhīmahi | tannaḥ kāla bhairavaḥ pracodayāt | svāhā ||

Hanumāt

oṁ haṁ hanumāte namaḥ | svāhā ||

Mahā Viṣṇu

oṁ viṣṇave namaḥ | svāhā ||

oṁ namo bhagavate vasudevāya | svāhā ||

Kṛṣṇa

oṁ klīṁ kṛṣṇāya namaḥ | svāhā ||


Mantras dos Navagrahas

Sūrya: oṁ hrīṁ gṛṇīḥ sūrya āditya śrīṁ

Candra: oṁ śrāṁ śrīṁ śrauṁ saḥ candrāya namaḥ ||

Kuja: oṁ krāṁ krīṁ krauṁ saḥ bhaumāya namaḥ ||

Budha: oṁ brāṁ brīṁ brauṁ saḥ budhāya namaḥ ||

Guru: oṁ grāṁ grīṁ grauṁ saḥ bṛhaspataye namaḥ ||

Śukra: oṁ drāṁ drīṁ drauṁ saḥ śukrāya namaḥ ||

Śani: oṁ prāṁ prīṁ prauṁ saḥ śanaiścarāya namaḥ ||

Rāhu: oṁ bhrāṁ bhrīṁ bhrauṁ saḥ rāhave namaḥ ||

Ketu: oṁ strāṁ strīṁ strauṁ saḥ ketave namaḥ ||

 

Devatā Punaḥ Pūjā

1. Ofereça uva passa, etc.:

(mūla mantra) | naivedyam samarpayāmi ||

2. Acenda a cânfora e ofereça ao fogo – ārati:

(mūla mantra) | nīrajanaṁ samarpayāmi ||

3. Ofereça uma fruta inteira desidratada (tâmara, coco seco, etc.):

(mūla mantra) | svāhā | pūrṇāhutiṁ samarpayāmi ||


Devatā Uttarāngaṁ

Oferenda final de ghee com cada um dos mantras abaixo:

oṁ bhūḥ svāhā ||

oṁ bhuvaḥ svāhā ||

oṁ suvaḥ svāhā ||

oṁ bhūrbhuva ssuvaḥ svāhā ||

om śrī viṣṇave svāhā ||

om rudrāya svāhā ||


Devatā Pūrṇāhuti

Ofereça uma fruta desidratada inteira (tâmara, uva passa, coco inteiro desidratado, etc.) depois de dizer o seguinte mantra:

om pūrṇāhutimuttamāṁ juhoti | sarvaṁ vai pūrṇāhutiḥ | sarvamevāpnoti | atho iyaṁ vai pūrṇāhutiḥ | asyāmeva pratitiṣṭhati ||

om pūrṇamadaḥ pūrṇamidaṁ pūrṇātpūrṇamudacyate | pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate || oṁ śāntiḥ śāntiḥ śāntiḥ ||

 

 

 

AO TERMINAR ESTA PARTE,

IR PARA O CAPÍTULO 23 – FINALIZAÇÃO DO HOMA

 

 

 

 ___________________________________________________________

  

22. Devī Pūjā (Divindades femininas)

As terminações dos mantras são diferentes, por isso está separado aqui para todas as Devīs

 

Devī Vinyogaḥ:

oṁ asya śrī (nome devī) prāṇapratiṣṭhāpana mantrasya |

brahma viṣṇu maheśvarā ṛṣayaḥ | toque a cabeça

ṛgyajussāmātharvāṇi chamdāṁ () si | toque a boca

śrī (nome no vocativo) devatā | toque o anāhata

(1º bīja) bījam | aponte para as partes íntimas

(2º bīja) śaktiḥ | aponte para os pés

(3º bīja) kīlakam | passe as mãos pelo corpo todo e termine apontando os dedos de ambas as mãos para o umbigo

mama (nome devī) siddhyarthe jape viniyogaḥ || mãos postas em añjali


Vocativo

1º Bīja

2º Bīja

3º Bīja

Mahā Lakṣmi

śrīṁ

hrīṁ

aiṁ

Sarasvati

oṁ

aiṁ

klīṁ

Durge

hrāṁ

hrīṁ

hrūṁ

Lalite

aiṁ

sauḥ

klīṁ

Kāli

hrīṁ

hūṁ

krīṁ

Tāre

hrīṁ

trīṁ

huṁ

 

Kāra Nyāsaṁ

(1º bīja) aṅguṣṭhābhyāṁ namaḥ || polegares

(2º bīja) tarjanībhyāṁ namaḥ || indicadores

(3º bīja) madhyamābhyāṁ namaḥ || médios

(4º bīja) anāmikābhyāṁ namaḥ || anelares

(5º bīja) kaniṣṭhikābhyāṁ namaḥ || mínimos

(6º bīja) karatala kara pṛṣṭhābhyāṁ namaḥ || mãos sobre mãos

 

Aṅga Nyāsaṁ

(1º bīja) hṛdayāya namaḥ || coração

(2º bīja) śirase svāhā || topo da cabeça

(3º bīja) śikhāyai vaṣaṭ || tufo atrás da cabeça

(4º bīja) kavacāya huṁ || braços cruzados sobre o peito

(5º bīja) netratrayāya vauṣaṭ || nos três olhos

(6º bīja) astrāya phaṭ || estalando os dedos da mão direita sobre a esquerda

bhūrbhuvassvaromiti digbandhaḥ || estalando os dedos nas 4 direções

 

OS 6 BĪJAS PARA OS NYĀSAS

Nome Deva

Bīja

Bīja

Bīja

Bīja

Bīja

Bīja

Mahā Lakṣmi

śrīṁ

hrīṁ

aiṁ

śrīṁ

hrīṁ

aiṁ

Sarasvati

oṁ

aiṁ

klīṁ

oṁ

aiṁ

klīṁ

Durge

hrāṁ

hrīṁ

hrūṁ

hraiṁ

hrauṁ

hraḥ

Lalite

śrīṁ hrīṁ klīṁ aiṁ sauḥ

oṁ hrīṁ śrīṁ

kaeilahrῑṁ

hasakahalahrīṁ

sakalahrīṁ

sauḥ aiṁ klīṁ hrīṁ śrīṁ

Kāli

krāṁ

krīṁ

krūṁ

kraiṁ

krauṁ

kraḥ

Tāre

hrāṁ

hrīṁ

hrūṁ

hraiṁ

hrauṁ

hraḥ

 


Devatā Dhyānaṁ

Mahā Lakṣmī:

Medite no bīja “śrīṁ”

Sarasvatī:

Medite no bīja “aiṁ”

Durgā:

Medite no bīja “hrīṁ”

Lalitā:

Medite no bīja “klīṁ”

Kālī

Medite no bīja “krīṁ”

Tārā:

Medite no bīja “trīṁ”


Devatās Prāṇapratiṣṭhāpana

oṁ (os 3 bījas do devatā) |

yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ ḷaṁ kṣaṁ |

oṁ haṁsaḥ so’haṁ so’haṁ haṁsaḥ |

śrī (nome genitivo) prāņa iha prāņaḥ |

oṁ śrīṁ hrīṁ aiṁ |

śrī (nome genitivo) jīva iha sthitaḥ |

sarvendriyāṇi vāṅmanastvak cakṣuḥ śrotra jihvāghrāṇa prāṇa pānavyānodānasamānāḥ ihaivāgatya sukhaṁ ciraṁ tiṣṭhantu svāhā |

sānnidhyaṁ kurvantu svāhā ||

oṁ asunī te punarasmāsu cakṣuḥ punaḥ prāṇamiha no dehi bhogaṁ |

jyokpaśyema sūryamucca rantamanumate mṛlayā naḥ svasti |

 

oṁ (os 3 bījas repetindo 4x) prāṇaśaktyai namaḥ ||

 

Exemplo: oṁ hrīṁ kroṁ kroṁ hrīṁ aṁ (4x)

 

Caso Genitivo

1º Bīja

2º Bīja

3º Bīja

Mahā Lakṣmyaḥ

śrīṁ

hrīṁ

aiṁ

Sarasvati

oṁ

aiṁ

klīṁ

Durge

hrāṁ

hrīṁ

hrūṁ

Lalite

aiṁ

sauḥ

klīṁ

Kāli

hrīṁ

hūṁ

krīṁ

Tāre

hrīṁ

trīṁ

huṁ

 


Devatā Āvāhana

1. atra āgaccha | (mostre yoni mudrā)

2. āvāhitā bhava |

3. samsthāpitā bhava |

4. sannihitā bhava |

5. sanniruddhā bhava |

6. samukkhā bhava |

6. avakuṇṭhitā bhava |

7. devī prasīda prasīda |

 

devi sarva jagannāyaki yāvaddhomāvasānakam |

tāvattvaṁ prītibhāvena mūrtau agnau ca sannidhiṁ kuru ||

 

Devatā Pañcopacāra Pūjā

1. oṁ laṁ (mūla mantra) pṛthivyātmikāyai namaḥ | gandhaṁ samarpayāmi | – kuṁkuṁ ou sândalo

2. oṁ haṁ (mūla mantra) ākāśātmikāyai namaḥ | puṣpaṁ samarpayāmi | – flor

3. oṁ yaṁ (mūla mantra) vāyvātmikāyai namaḥ | dhūpaṁ aghrāpayāmi | – incenso

4. oṁ raṁ (mūla mantra) agnyātmikāyai namaḥ | dīpaṁ darśayāmi | – lamparina

5. oṁ vaṁ (mūla mantra) amṛtātmikāyai namaḥ | naivedyaṁ nivedayāmi | – fruta

6. oṁ saṁ (mūla mantra) sarvātmikāyai namaḥ | sarvopacāran samarpayāmi | – akṣatas

 

Devatā Mantra Āhutis - os mantras foram mencionados mais abaixo

Ofereça 108x ou quantas vezes forem necessárias para concluir seu vrata terminando com SVĀHĀ. O último oferecimento é feito com VAUṢAT no final.

Mūla mantra || svāhā || vauṣaṭ ||

 

Parivāra Devatās

Mūla mantra || parivāra devatābhyaḥ svāhā || (nome do deva) parivāra devatābhya idaṁ na mama ||

 

MANTRAS DOS DEVATĀS PARA OFERECIMENTOS NO FOGO


Lakṣmī Mantras:

oṁ śrīṁ hrīṁ aiṁ mahālakṣmyai namaḥ | svāhā || vauṣaṭ (no último oferecimento) ||

 

Mantras para riqueza:

 

oṁ lakṣmī vaṁ śrīṁ kamaladhram svāhā | svāhā || vauṣaṭ (no último oferecimento) ||

 

oṁ śrīṁ hrīm śrīṁ kamale kamalālaye prasīddha prasīddha | oṁ śrīṁ hrīṁ śrīṁ mahālakṣmyai namaḥ | svāhā || vauṣaṭ (no último oferecimento) ||

 

oṁ śrīṁ hrīm śrīṁ mahālakṣmyai namah | svāhā || vauṣaṭ (no último oferecimento) ||

 

oṁ śrīṁ hrīm aiṁ kubera lakṣmyai, kamalā dhāriṇyai, dhana karṣiṇyai svāhā | svāhā || vauṣaṭ (no último oferecimento) ||

 

oṁ śrīṁ hrīm klīm śrīṁ klīm vitteśvarāya namaḥ॥ svāhā || vauṣaṭ (no último oferecimento) || (Kubera Mantra)

 

Sarasvatī Mantras:

vad vad vāgvādini svāhā | svāhā || vauṣaṭ (no último oferecimento) || obter conhecimento

 

aiṁ hrīṁ śrīṁ vāg devyai sarasvatyai namaḥ | svāhā || vauṣaṭ (no último oferecimento) || aumentar a inteligência

 

Durgā Mantras:

oṁ hrīṁ duṁ durgayai namaḥ | svāhā || vauṣaṭ (no último oferecimento) ||

 

oṁ hrāṁ hrīṁ hrūṁ duṁ durgayai namaḥ | svāhā || vauṣaṭ (no último oferecimento) ||


Lalitā Mantras:

oṁ |

śrīṁ hrīṁ klīṁ aiṁ sauḥ |

oṁ hrīṁ śrīṁ |

kaeīlahrīṁ hasakahalahrīṁ sakalahrīṁ |

sauḥ aiṁ klīṁ hrīṁ śrīṁ | namaḥ | svāhā || vauṣaṭ (no último oferecimento) ||

 

Kālī

krīṁ krīṁ krīṁ hūṁ hūṁ hrīṁ hrīṁ dakṣiṇe kālikā |

krīṁ krīṁ krīṁ hūṁ hūṁ hrīṁ hrīṁ svāhā | svāhā || vauṣaṭ (no último oferecimento) || 22 sílabas

 

hūṁ hūṁ krīṁ krīṁ hrīṁ dakṣiṇe kālike |

hūṁ hūṁ krīṁ krīṁ hrīṁ svāhā | svāhā || vauṣaṭ (no último oferecimento) || 22 sílabas

 

oṃ hrīṁ hrīṁ hūṁ hūṁ krīṁ krīṁ krīṁ dakṣiṇe kālike |

krīṁ krīṁ krīṁ hūṁ hūṁ hrīṁ hrīṁ | svāhā || vauṣaṭ (no último oferecimento) || 21 sílabas

 

hūṁ krīṁ krīṁ krīṁ hrīṃ hrīṃ dakṣiṇe kālike svāhā | svāhā || vauṣaṭ (no último oferecimento) || 15 sílabas

 

krīṁ hūṁ hrīṁ dakṣiṇe kālike | krīṁ hūṁ hrīṁ svāhā | svāhā || vauṣaṭ (no último oferecimento) || 14 sílabas

 

krīṁ hūṁ hrīṁ hūṁ phaṭ svāhā | svāhā || vauṣaṭ (no último oferecimento) || 7 sílabas

 

krīṁ kālike svāhā | svāhā || vauṣaṭ (no último oferecimento) || 6 sílabas

 

krīṁ hūṁ hrīṁ hūṁ phaṭ | svāhā || vauṣaṭ (no último oferecimento) || 5 sílabas

 

krīṁ hūṁ hrīṁ | svāhā || vauṣaṭ (no último oferecimento) || 3 sílabas

 

krīṁ | svāhā || vauṣaṭ (no último oferecimento) || bīja 1 sílaba

 

Tārā:

oṁ hrīṁ trīṁ huṁ phaṭ | svāhā || vauṣaṭ (no último oferecimento) || tārā pañcākṣari mantra

 

hrīṁ trīṁ huṁ phaṭ | svāhā || vauṣaṭ (no último oferecimento) || tārā ekajaṭā mantra

 

hrīṁ trīṁ huṁ | svāhā || vauṣaṭ (no último oferecimento) || nīlasarasvatī mantra

 

 

Devatā Punaḥ Pūjā

1. Ofereça uva passa, etc.:

(mūla mantra) | naivedyam samarpayāmi ||

 

2. Acenda a cânfora e ofereça ao fogo – ārati:

(mūla mantra) | nīrajanaṁ samarpayāmi ||

 

3. Ofereça uma fruta inteira desidratada (tâmara, coco seco, etc.):

(mūla mantra) | svāhā | pūrṇāhutiṁ samarpayāmi ||

 

Devatā Uttarāngaṁ

Oferenda final de ghee com cada um dos mantras abaixo:

oṁ bhūḥ svāhā ||

oṁ bhuvaḥ svāhā ||

oṁ suvaḥ svāhā ||

oṁ bhūrbhuva ssuvaḥ svāhā ||

om śrī viṣṇave svāhā ||

om rudrāya svāhā ||

 

 

Devatā Pūrṇāhuti

Ofereça uma fruta desidratada inteira (tâmara, uva passa, coco inteiro desidratado, etc.) depois de dizer o seguinte mantra:

om pūrṇāhutimuttamāṁ juhoti | sarvaṁ vai pūrṇāhutiḥ | sarvamevāpnoti | atho iyaṁ vai pūrṇāhutiḥ | asyāmeva pratitiṣṭhati ||

 

om pūrṇamadaḥ pūrṇamidaṁ pūrṇātpūrṇamudacyate | pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate || oṁ śāntiḥ śāntiḥ śāntiḥ ||

 

 

 

AO TERMINAR ESTA PARTE,

IR PARA O CAPÍTULO 23 – FINALIZAÇÃO DO HOMA

 

23. Finalização do Homa

Vasudhārā

Despeje ghee continuamente no homa como um “fio de óleo” recitando o seguinte mantra:

sapta te agne samidhaḥ saptajihvāḥ sapta ṛṣayassaptaḥ dhāma priyāṇi | sapta hotrā sapta dhātvā yajantisaptayonīrāpṛṇasvā ghṛtena svāhā ||

agnaye saptavata idaṁ na mama ||

 

Prāṇāyāma e Dhyāna

Primeiro faça pranayama e depois medite (mentalmente recitando o mesmo mantra) ou qualquer outro mantra que lhe foi orientado; ou de sua escolha/ somente sente sem pensamentos / observe sua respiração etc.). Faça isso por pelo menos 5 minutos com os olhos fechados.

 

Uttara Parishechana

Pegue um pouco de água do kalasa com uma colher ou flor e borrife por fora do homa kundam, nos seus quatro cantos enquanto recita os 4 mantras seguintes.

aditenvamaṃsthāḥ | (sudoeste para sudeste)

anumatenvamaṃsthāḥ | (sudoeste para noroeste)

sarasvatenvamaṃsthāḥ | (noroeste para nordeste)

deva savitaḥ prāsāvīḥ | (borrife em torno do homa kundam no sentido horário)

 

Devatā Udvāsana

Mostre ambas as mãos para o fogo e imagine que os devatās que você solicitou a presença voltam para seu coração enquanto aponta os dedos das suas mãos para seu coração.

asmātagne śrī mahā gaṇapatiṁ yathāsthānaṁ pratiṣṭhāpayāmi ||

asmātagne śrī (nome do graha) yathāsthānaṁ pratiṣṭhāpayāmi ||

 

Homenagem à Agni

Expresse sua gratidão para Agni por todo o ritual. Mostre ambas as mãos para o fogo e imagine que Agni volta para seu coração enquanto aponta os dedos das suas mãos para seu coração.

agne naya supathā rāye asmān viśvāni deva vayunāni vidvān |

yodhyasmajjuhurāṇameno bhūyiṣṭhāṁ te nama uktiṁ vidhema |

agnaye namaḥ ||

agniṁ ātmān udvāsayāmi ||

 

Kṣama Prārthanā

Peça perdão por qualquer erro e diga:

mantrahīnaṁ kriyāhīnaṁ bhaktihīnaṁ hutāśana |

yaddhutaṁ tu mayā deva paripūrṇaṁ tadastu te ||

śrī kṛṣṇa kṛṣṇa kṛṣṇa | (pense no Senhor Krishna

 

Samarpaṇaṁ

Diga o seguinte mantra para render-se ao realizador das ações, o Senhor Sri Krishna:

anena divya maṅgaḷa homena bhagavān sarvātmakaḥ śrī mahā gaṇapatiḥ śrī viṣṇu prīyatām |

om tatsat |

sarvam śrī kṛṣṇārpaṇamastu |

 

Śānti Mantra

oṁ pūrṇamadaḥ pūrṇamidaṁ pūrṇat pūrṇamudacyate |

pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate |

om śāntiḥ śāntiḥ śāntiḥ ||

 


 Apêndice Mudrās 









Nenhum comentário:

Postar um comentário