© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

104 - Sharabha Upanishad (Atharva Veda)

104 - Sharabha Upanishad


Traduzido por:
PR Ramachander
Publicado por:
Celextel
Traduzido para o Português por
Uma Yoginī em seva a Śrī Śiva Mahādeva
Karen de Witt
***
Brasil – RJ
Janeiro/2023
___________________________
Fonte de Consulta
Vedanta Spiritual Library

Om! Ó Devas, que possamos ouvir com nossos ouvidos o que é auspicioso;
Que possamos ver com nossos olhos o que é auspicioso, ó dignos de adoração!
Que possamos aproveitar o tempo de vida concedido pelos Devas,
Louvando-os com nosso corpo e membros firmes!
Que o glorioso Indra nos abençoe!
Que o onisciente Sol nos abençoe!
Que Garuda, o raio do mal, nos abençoe!
Que Brihaspati nos conceda bem-estar!
Om! Haja Paz em mim!
Haja Paz em meu ambiente!
Que haja Paz nas forças que agem sobre mim!

Eu estou saudando aquele Deus primordial que é o Senhor, que é o melhor, que é o pai do mundo, que é o maior entre os deuses, que criou Brahma, que deu todos os Vedas a Brahma no princípio, que é o pai de Vishnu e outros devas, que merece louvor, e que na hora do dilúvio destrói o mundo. Ele é o único que é maior do que todos, que é o melhor e que governa os outros. 1-2

Aquele Maheswara muito forte assumiu a forma horrível de Sarabha e matou Narasimha que estava destruindo o mundo. (Sarabha é o avatar de Shiva que é uma combinação de águia, leão e homem.) 3

Aquele deus com suas garras afiadas rasgou Vishnu que assumiu a forma de Narasimha. Aquele que estava usando a pele tornou-se Veerabhadra. 4

Para todo aquele que deseja obter todos os poderes ocultos, ele é quem deve ser meditado. Saudações àquele Rudra que arrancou a quinta cabeça de Brahma. 5

Saudações àquele Rudra que chutou Kala, o Deus da morte, e o fez cair, e também aquele que bebeu o veneno ardente de Halahala. 6

Saudações àquele Rudra cujos pés foram adorados pela flor dos olhos de Vishnu e que, satisfeito, deu a ele a roda sagrada (Chakra). 7

Aquele que cruzou as dores vê aquele Deus, que é átomo dentro de um átomo, grosseiro entre os grosseiros, que como Atma está escondido no coração dos seres e que está além da ação física, claramente por causa dessas razões. 8

Saudações àquele Rudra que é o maior deus, que segura a Soola (lança) em sua mão, que tem uma grande boca para engolir, que é o Maheswara e cuja bênção tem bons efeitos. 9

"Chara", indica seres que se movem e porque Brahman brilha na metade de seu corpo como Hari, é chamado de Sarabham. Ei, grande sábio, isso pode conceder a salvação diretamente. 10

Qualquer nascido duas vezes que leia este, que é chamado de "o grande Sastra de Paippalada" ou faça outros o lerem, se livrará de nascimentos e mortes e alcançará a salvação. O Upanishad diz que ele se tornará semelhante a Brahma.

Om! Ó Devas, que possamos ouvir com nossos ouvidos o que é auspicioso;
Que possamos ver com nossos olhos o que é auspicioso, ó dignos de adoração!
Que possamos aproveitar o tempo de vida concedido pelos Devas,
Louvando-os com nosso corpo e membros firmes!
Que o glorioso Indra nos abençoe!
Que o onisciente Sol nos abençoe!
Que Garuda, o raio do mal, nos abençoe!
Que Brihaspati nos conceda bem-estar!
Om! Haja Paz em mim!
Haja Paz em meu ambiente!
Que haja Paz nas forças que agem sobre mim!

Aqui termina o Sarabhopanishad, conforme contido no Atharva-Veda.



शरभोपनिषत् सर्वं सन्त्यज्य मुनयो यद्भजन्त्यात्मरूपतः । 
तच्छारभं त्रिपाद्ब्रह्म स्वमात्रमवशिष्यते ॥ 
ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । 
भद्रं पश्येमाक्षभिर्यजत्राः ।
 स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । 
व्यशेम देवहितं यदायुः । 
स्वस्ति न इन्द्रो वृद्धश्रवाः । 
स्वस्ति नः पूषा विश्वदेवाः । 
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । 
स्वस्ति नो बृहस्पतिर्दधातु ॥ 
ॐ शान्तिः शान्तिः शान्तिः ॥ 

अथ हैनं पैप्पलादो ब्रह्माणमुवाच भो भगवन् ब्रह्मविष्णुरुद्राणां मध्ये को वा अधिकतरो ध्येयः स्यात्तत्त्वमेव नो ब्रूहीति । तस्मै स होवाच पितामहश्च हे पैप्पलाद श‍ृणु वाक्यमेतत् । 
बहूनि पुण्यानि कृतानि येन तेनैव लभ्यः परमेश्वरोऽसौ । 
यस्याङ्गजोऽहं हरिरिन्द्रमुख्या मोहान्न जानन्ति सुरेन्द्रमुख्याः ॥ १॥ 

प्रभुं वरेण्यं पितरं महेशं यो ब्रह्माणं विदधाति तस्मै । 
वेदांश्च सर्वान्प्रहिणोति चाग्र्यं तं वै प्रभुं पितरं देवतानाम् ॥ २॥ 

ममापि विष्णोर्जनकं देवमीड्यं योऽन्तकाले सर्वलोकान्संजहार ॥ ३॥ 

स एकः श्रेष्ठश्च सर्वशास्ता स एव वरिष्ठश्च । यो घोरं वेषमास्थाय शरभाख्यं महेश्वरः । 
नृसिंहं लोकहन्तारं संजघान महाबलः ॥ ४॥ 

हरिं हरन्तं पादाभ्यामनुयान्ति सुरेश्वराः । 
मावधीः पुरुषं विष्णुं विक्रमस्व महानसि ॥ ५॥ 

कृपया भगवान्विष्णुं विददार नखैः खरैः । 
चर्माम्बरो महावीरो वीरभद्रो बभूव ह ॥ ६॥ 

स एको रुद्रो ध्येयः सर्वेषां सर्वसिद्धये । 
यो ब्रह्मणः पञ्चवक्रहन्ता तस्मै रुद्राय नमो अस्तु ॥ ७॥ 

यो विस्फुलिङ्गेन ललाटजेन सर्वं जगद्भस्मसात्संकरोति । 
पुनश्च सृष्ट्वा पुनरप्यरक्षदेवं स्वतन्त्रं प्रकटीकरोति । 
तस्मै रुद्राय नमो अस्तु ॥ ८॥ 

यो वामपादेन जघान कालं घोरं पपेऽथो हालहलं दहन्तम् । 
तस्मै रुद्राय नमो अस्तु ॥ ९॥ 

यो वामपादार्चितविष्णुनेत्रस्तस्मै ददौ चक्रमतीव हृष्टः । 
तस्मै रुद्राय नमो अस्तु ॥ १०॥ 

यो दक्षयज्ञे सुरसङ्घान्विजित्य विष्णुं बबन्धोरगपाशेन वीरः । 
तस्मै रुद्राय नमो अस्तु ॥ ११॥ 

यो लीलयैव त्रिपुरं ददाह विष्णुं कविं सोमसूर्याग्निनेत्रः । 
सर्वे देवाः पशुतामवापुः स्वयं तस्मात्पशुपतिर्बभूव । 
तस्मै रुद्राय नमो अस्तु ॥ १२॥ 

यो मत्स्यकूर्मादिवराहसिंहा- न्विष्णुं क्रमन्तं वामनमादिविष्णुम् । 
विविक्लवं पीड्यमानं सुरेशं भस्मीचकार मन्मथं यमं च । 
तस्मै रुद्राय नमो अस्तु ॥ १३॥ 

एवं प्रकारेण बहुधा प्रतुष्ट्वा क्षमापयामासुर्नीलकण्ठं महेश्वरम् । 
तापत्रयसमुद्भूतजन्ममृत्युजरादिभिः । 
नाविधानि दुःखानि जहार परमेश्वरः ॥१४॥ 

एवं मन्त्रैः प्रार्थ्यमान आत्मा वै सर्वदेहिनाम् । 
शङ्करो भगवानाद्यो ररक्ष सकलाः प्रजाः ॥ १५॥ 

यत्पादाम्भोरुहद्वन्द्वं मृग्यते विष्णुना सह । 
स्तुत्वा स्तुत्यं महेशानमवाङ्मनसगोचरम् ॥ १६॥ 

भक्त्या नम्रतनोर्विष्णोः प्रसादमकरोद्विभुः । 
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । 
आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचनेति ॥ १७॥ 

अणोरणीयान्महतो महीया- नात्मास्यजन्तोर्निहितो गुहायाम् । 
तमक्रतुं पश्यति वीतशोको धातुःप्रसादान्महिमानमीशम् ॥ १८॥ 

वसिष्ठवैयासकिवामदेव- विरिञ्चिमुख्यैर्हृदि भाव्यमानः । 
सनत्सुजातादिसनातनाद्यै- रीड्यो महेशो भगवानादिदेवः ॥ १९॥ 

सत्यो नित्यः सर्वसाक्षी महेशो नित्यानन्दो निर्विकल्पो निराख्यः । 
अचिन्त्यशक्तिर्भगवान्गिरीशः स्वाविद्यया कल्पितमानभूमिः ॥ २०॥ 

अतिमोहकरी माया मम विष्णोश्च सुव्रत । 
तस्य पादाम्बुजध्यानाद्दुस्तरा सुतरा भवेत् ॥ २१॥ 

विष्णुर्विश्वजगद्योनिः स्वांशभूतैः स्वकैः सह । 
ममांशसंभवो भूत्वा पालयत्यखिलं जगत् ॥ २२॥ 

विनाशं कालतो याति ततोऽन्यत्सकलं मृषा । 
ॐ तस्मै महाग्रासाय महादेवाय शूलिने । 
महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु ॥ २३॥ 

एको विष्णुर्महद्भूतं पृथग्भूतायनेकशः । 
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २४॥ 

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चमिरेव च । 
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥ २५॥ 

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । 
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २६॥ 

शरा जीवास्तदङ्गेषु भाति नित्यं हरिः स्वयम् । 
ब्रह्मैव शरभः साक्षान्मोक्षदोऽयं महामुने ॥ २७॥ 

मायावशादेव देवा मोहिता ममतादिभिः । 
तस्य माहात्म्यलेशांशं वक्तुं केनाप्य शक्यते ॥ २८॥ 

परात्परतरं ब्रह्म यत्परात्परतो हरिः । 
परात्परतरो हीशस्तस्मात्तुल्योऽधिको न हि ॥ २९॥ 

एक एव शिवो नित्यस्ततोऽन्यत्सकलं मृषा । 
तस्मात्सर्वान्परित्यज्य ध्येयान्विष्ण्वादिकान्सुरान् ॥ ३०॥ 

शिव एव सदा ध्येयः सर्वसंसारमोचकः । 
तस्मै महाग्रासाय महेश्वराय नमः ॥ ३१॥ 

पैप्पलादं महाशास्त्रं न देयं यस्य कस्यचित् । 
नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥ ३२॥ 

दांभिकाय नृशंसाय शठायानृतभाषिणे । 
सुव्रताय सुभक्ताय सुवृत्ताय सुशीलिने ॥ ३३॥ 

गुरुभक्ताय दान्ताय शान्ताय ऋजुचेतसे । 
शिवभक्ताय दातव्यं ब्रह्मकर्मोक्तधीमते ॥ ३४॥ 

स्वभक्तायैव दातव्यमकृतघ्नाय सुव्रतम् । 
न दातव्यं सदा गोप्यं यत्नेनैव द्विजोत्तम ॥ ३५॥ 

एतत्पैप्पलादं महाशास्त्रं योऽधीते श्रावयेद्द्विजः स जन्ममरणेभ्यो मुक्तो भवति । 
यो जानीते सोऽमृतत्वं च गच्छति । 
गर्भवासाद्विमुक्तो भवति । 
सुरापानात्पूतो भवति । 
स्वर्णस्तेयात्पूतो भवति । 
ब्रह्महत्यात्पूतो भवति । 
गुरुतल्पगमनात्पूतो भवति । 
स सर्वान्वेदानधीतो भवति । 
स सर्वान्देवान्ध्यातो भवति । 
स समस्तमहापातको- पपातकात्पूतो भवति । 
तस्मादविमुक्तमाश्रितो भवति । 
स सततं शिवप्रियो भवति । 
स शिवसायुज्यमेति । 
न स पुनरावर्तते न स पुनरावर्तते । 
ब्रह्मैव भवति । 
इत्याह भगवान्ब्रह्मेत्युपनिषत् ॥ 

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । 
भद्रं पश्येमाक्षभिर्यजत्राः । 
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । 
व्यशेम देवहितं यदायुः । 
स्वस्ति न इन्द्रो वृद्धश्रवाः । 
स्वस्ति नः पूषा विश्ववेदाः । 
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । 
स्वस्ति नो बृहस्पतिर्दधातु । 

ॐ शान्तिः शान्तिः शान्तिः ॥ 

इति शरभोपनिषत्समाप्ता ॥



Nenhum comentário:

Postar um comentário