© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

5 – Śrī Nakṣatra Sūktam


5 – Śrī Nakṣatra Sūktam

Em Jyotiṣa, este Sūktam é recitado quando se faz necessária a pacificação dos Nakṣatras que se comportam como maléficos, protegendo a pessoa contra suas influências. Também é utilizado o verso do Janma Nakṣatra da natividade de modo individual para fortalecer sua Lua Natal e providenciar saúde e longevidade. Pode-se utilizar individualmente ou em conjunto os versos deste Sūktam para propósitos específicos.





taittirīya brahmaṇam | aṣṭakam - 3 praśnaḥ - 1
taittirīya saṃhitāḥ | kāṇḍa 3 prapāṭhakaḥ - 5 anuvākam - 1

Kṛttikā

ōṃ ‖ agnirnaḥ' pātu kṛtti'kāḥ | nakṣa'traṃ dēvamiṃ'driyam |
idamā'sāṃ vichakṣaṇam | havirāsaṃ ju'hōtana |
yasya bhānti' raśmayō yasya' kētavaḥ' |
yasyēmā viśvā bhuva'nāni sarvā'' |
sa kṛtti'kābhirabhisaṃvasā'naḥ |
agnirnō' dēvassu'vitē da'dhātu ‖ 1 ‖

Rohiṇī

prajāpa'tē rōhiṇīvē'tu patnī'' |
viśvarū'pā bṛhatī chitrabhā'nuḥ |
sā nō' yajñasya' suvitē da'dhātu |
yathā jīvē'ma śaradassavī'rāḥ |
rōhiṇī dēvyuda'gātpurastā''t |
viśvā' rūpāṇi' pratimōda'mānā |
prajāpa'tigṃ haviṣā' vardhayaṃ'tī |
priyā dēvānāmupa'yātu yajñam ‖ 2 ‖

Mṛgāśirṣā

sōmō rājā' mṛgaśīrṣēṇa āgann' |
śivaṃ nakṣa'traṃ priyama'sya dhāma' |
āpyāya'mānō bahudhā janē'ṣu |
rētaḥ' prajāṃ yaja'mānē dadhātu |
yattē nakṣa'traṃ mṛgaśīrṣamasti' |
priyagṃ rā'jan priyata'maṃ priyāṇā''m |
tasmai' tē sōma haviṣā' vidhēma |
śanna' ēdhi dvipadē śaṃ chatu'ṣpadē ‖ 3 ‖

Ārdrā

ārdrayā' rudraḥ pratha'mā na ēti |
śrēṣṭhō' dēvānāṃ pati'raghniyānā''m |
nakṣa'tramasya haviṣā' vidhēma |
mā naḥ' prajāgṃ rī'riṣanmōta vīrān |
hēti rudrasya pari'ṇō vṛṇaktu |
ārdrā nakṣa'traṃ juṣatāgṃ havirnaḥ' |
pramuṃchamā'nau duritāni viśvā'' |
apāghaśagṃ' sannudatāmarā'tim | ‖ 4‖

Punarvasu

puna'rnō dēvyadi'tispṛṇōtu |
puna'rvasūnaḥ punarētāṃ'' yajñam |
puna'rnō dēvā abhiyaṃ'tu sarvē'' |
punaḥ' punarvō haviṣā' yajāmaḥ |
ēvā na dēvyadi'tiranarvā |
viśva'sya bhartrī jaga'taḥ pratiṣṭhā |
puna'rvasū haviṣā' vardhayaṃ'tī |
priyaṃ dēvānā-mapyē'tu pāthaḥ' ‖ 5‖

Puṣya

bṛhaspatiḥ' prathamaṃ jāya'mānaḥ |
tiṣyaṃ' nakṣa'tramabhi samba'bhūva |
śrēṣṭhō' dēvānāṃ pṛta'nāsujiṣṇuḥ |
diśō'nu sarvā abha'yannō astu |
tiṣyaḥ' purastā'duta ma'dhyatō naḥ' |
bṛhaspati'rnaḥ pari'pātu paśchāt |
bādhē'tāṃdvēṣō abha'yaṃ kṛṇutām |
suvīrya'sya pata'yasyāma ‖ 6 ‖

Āśleṣā

idagṃ sarpēbhyō' havira'stu juṣṭam'' |
āśrēṣā yēṣā'manuyanti chētaḥ' |
yē aṃtari'kṣaṃ pṛthivīṃ kṣiyanti' |
tē na'ssarpāsō havamāga'miṣṭhāḥ |
yē rō'chanē sūryasyāpi' sarpāḥ |
yē divaṃ' dēvīmanu'saṃcharaṃ'ti |
yēṣā'maśrēṣā a'nuyanti kāmam'' |
tēbhya'ssarpēbhyō madhu'majjuhōmi ‖ 7 ‖

Maghā

upa'hūtāḥ pitarō yē maghāsu' |
manō'javasassukṛta'ssukṛtyāḥ |
tē nō nakṣa'trē havamāga'miṣṭhāḥ |
svadhābhi'ryajñaṃ praya'taṃ juṣantām |
yē a'gnidagdhā yē'na'gnidagdhāḥ |
yē''mullōkaṃ pitaraḥ' kṣiyanti' |
yāg-ścha' vidmayāgṃ u' cha na pra'vidma |
maghāsu' yajñagṃ sukṛ'taṃ juṣantām ‖ 8‖

P.Phālgunī

gavāṃ patiḥ phalgu'nīnāmasi tvam |
tada'ryaman varuṇamitra chāru' |
taṃ tvā' vayagṃ sa'nitāragṃ' sanīnām |
jīvā jīva'ntamupa saṃvi'śēma |
yēnēmā viśvā bhuva'nāni sañji'tā |
yasya' dēvā a'nusaṃyanti chētaḥ' |
aryamā rājā'jarastu vi'ṣmān |
phalgu'nīnāmṛṣabhō rō'ravīti ‖ 9 ‖

U.Phālgunī

śrēṣṭhō' dēvānāṃ'' bhagavō bhagāsi |
tattvā' viduḥ phalgu'nīstasya' vittāt |
asmabhyaṃ' kṣatramajaragṃ' suvīryam'' |
gōmadaśva'vadupasannu'dēha |
bhagō'ha dātā bhaga itpra'dātā |
bhagō' dēvīḥ phalgu'nīrāvi'vēśa |
bhagasyēttaṃ pra'savaṃ ga'mēma |
yatra' dēvaissa'dhamādaṃ' madēma | ‖ 10 ‖

Hastā

āyātu dēvassa'vitōpa'yātu |
hiraṇyayē'na suvṛtā rathē'na |
vahan, hastagṃ' subhagṃ' vidmanāpa'sam |
prayachChaṃ'taṃ papu'riṃ puṇyamachCha' |
hastaḥ praya'chCha tvamṛtaṃ vasī'yaḥ |
dakṣi'ṇēna prati'gṛbhṇīma ēnat |
dātāra'madya sa'vitā vi'dēya |
yō nō hastā'ya prasuvāti' yajñam ‖11 ‖

Citrā

tvaṣṭā nakṣa'tramabhyē'ti chitrām |
subhagṃ sa'saṃyuvatigṃ rācha'mānām |
nivēśaya'nnamṛtānmartyāg'ścha |
rūpāṇi' pigṃśan bhuva'nāni viśvā'' |
tannastvaṣṭā tadu' chitrā vicha'ṣṭām |
tannakṣa'traṃ bhūridā a'stu mahyam'' |
tannaḥ' prajāṃ vīrava'tīgṃ sanōtu |
gōbhi'rnō aśvaissama'naktu yajñam ‖ 12 ‖

Svātī

vāyurnakṣa'tramabhyē'ti niṣṭyā''m |
tigmaśṛṃ'gō vṛṣabhō rōru'vāṇaḥ |
samīrayan bhuva'nā mātariśvā'' |
apa dvēṣāgṃ'si nudatāmarā'tīḥ |
tannō' vāyastadu niṣṭyā' śṛṇōtu |
tannakṣa'traṃ bhūridā a'stu mahyam'' |
tannō' dēvāsō anu'jānantu kāmam'' |
yathā tarē'ma duritāni viśvā'' ‖ 13 ‖


Viśākhā

dūramasmachChatra'vō yantu bhītāḥ |
tadiṃ'drāgnī kṛ'ṇutāṃ tadviśā'khē |
tannō' dēvā anu'madantu yajñam |
paśchāt purastādabha'yannō astu |
nakṣa'trāṇāmadhi'patnī viśā'khē |
śrēṣṭhā'vindrāgnī bhuva'nasya gōpau |
viṣū'chaśśatrū'napabādha'mānau |
apakṣudha'nnudatāmarā'tim | ‖ 14 ‖

Pūrṇimā

pūrṇā paśchāduta pūrṇā purastā''t |
unma'dhyataḥ pau''rṇamāsī ji'gāya |
tasyāṃ'' dēvā adhi'saṃvasaṃ'taḥ |
uttamē nāka' iha mā'dayantām |
pṛthvī suvarchā' yuvatiḥ sajōṣāḥ'' |
paurṇamāsyuda'gāchChōbha'mānā |
āpyāyayaṃ'tī duritāni viśvā'' |
uruṃ duhāṃ yaja'mānāya yajñam |

Anurādhā

ṛddhyāsma' havyairnama'sōpasadya' | 
mitraṃ dēvaṃ mi'tradhēyaṃ' nō astu | 
anūrādhān, haviṣā' vardhayaṃ'taḥ | 
śataṃ jī'vēma śaradaḥ savī'rāḥ | 
chitraṃ nakṣa'tramuda'gātpurastā''t | 
anūrādhā sa iti yadvada'nti | 
tanmitra ē'ti pathibhi'rdēvayānaiḥ'' | 
hiraṇyayairvita'tairaṃtari'kṣē ‖ 16 ‖

Jyeṣṭhā

indrō'' jyēṣṭhāmanu nakṣa'tramēti | 
yasmi'n vṛtraṃ vṛ'tra tūryē' tatāra' | 
tasmi'nvaya-mamṛtaṃ duhā'nāḥ | 
kṣudhaṃ'tarēma duri'tiṃ duri'ṣṭim | 
purandarāya' vṛṣabhāya' dhṛṣṇavē'' | 
aṣā'ḍhāya saha'mānāya mīḍhuṣē'' | 
indrā'ya jyēṣṭhā madhu'madduhā'nā | 
uruṃ kṛ'ṇōtu yaja'mānāya lōkam | ‖ 17 ‖

Mūla

mūlaṃ' prajāṃ vīrava'tīṃ vidēya | 
parā''chyētu nirṛ'tiḥ parāchā | 
gōbhirnakṣa'traṃ paśubhissama'ktam | 
aha'rbhūyādyaja'mānāya mahyam'' | 
aha'rnō adya su'vitē da'dātu | 
mūlaṃ nakṣa'tramiti yadvada'nti | 
parā'chīṃ vāchā nirṛ'tiṃ nudāmi | 
śivaṃ prajāyai' śivama'stu mahyam'' ‖ 18 ‖

P.Ashāḍhā

yā divyā āpaḥ paya'sā sambabhūvuḥ | 
yā aṃtari'kṣa uta pārthi'vīryāḥ | 
yāsā'maṣāḍhā a'nuyanti kāmam'' | 
tā na āpaḥ śagg syōnā bha'vantu | 
yāścha kūpyā yāścha' nādyā''ssamudriyāḥ'' | 
yāścha' vaiśantīruta prā'sachīryāḥ | 
yāsā'maṣāḍhā madhu' bhakṣaya'nti | 
tā na āpaḥ śagg syōnā bha'vantu ‖19 ‖

U.Ashāḍhā

tannō viśvē upa' śṛṇvantu dēvāḥ | 
tada'ṣāḍhā abhisaṃyaṃ'tu yajñam | 
tannakṣa'traṃ prathatāṃ paśubhyaḥ' | 
kṛṣirvṛṣṭiryaja'mānāya kalpatām | 
śubhrāḥ kanyā' yuvataya'ssupēśa'saḥ | 
karmakṛta'ssukṛtō' vīryā'vatīḥ | 
viśvā''n dēvān, haviṣā' vardhayaṃ'tīḥ | 
aṣāḍhāḥ kāmamupā'yantu yajñam ‖ 20 ‖

Abhijit

yasmin brahmābhyaja'yatsarva'mētat | 
amuñcha' lōkamidamū'cha sarvam'' | 
tannō nakṣa'tramabhijidvijitya' | 
śriyaṃ' dadhātvahṛ'ṇīyamānam | 
ubhau lōkau brahma'ṇā sañji'tēmau | 
tannō nakṣa'tramabhijidvicha'ṣṭām | 
tasmi'nvayaṃ pṛta'nāssañja'yēma | 
tannō' dēvāsō anu'jānantu kāmam'' ‖ 21 ‖

Śravaṇa

śṛṇvanti' śrōṇāmamṛta'sya gōpām | 
puṇyā'masyā upa'śṛṇōmi vācham'' | 
mahīṃ dēvīṃ viṣṇu'patnīmajūryām | 
pratīchī' mēnāgṃ haviṣā' yajāmaḥ | 
trēdhā viṣṇu'rurugāyō vicha'kramē | 
mahīṃ divaṃ' pṛthivīmaṃtari'kṣam | 
tachChrōṇaitiśrava'-ichChamā'nā | 
puṇyagg ślōkaṃ yaja'mānāya kṛṇvatī ‖ 22 ‖

Dhaniṣṭhā

aṣṭau dēvā vasa'vassōmyāsaḥ' | 
chata'srō dēvīrajarāḥ śravi'ṣṭhāḥ | 
tē yajñaṃ pāṃ''tu raja'saḥ purastā''t | 
saṃvatsarīṇa'mamṛtagg' svasti | 
yajñaṃ naḥ' pāntu vasa'vaḥ purastā''t | 
dakṣiṇatō''bhiya'ntu śravi'ṣṭhāḥ | 
puṇyannakṣa'tramabhi saṃvi'śāma | 
mā nō arā'tiraghaśagṃsā'gann' ‖ 23 ‖

Śatabhiṣā

kṣatrasya rājā varu'ṇō'dhirājaḥ | 
nakṣa'trāṇāgṃ śatabhi'ṣagvasi'ṣṭhaḥ | 
tau dēvēbhyaḥ' kṛṇutō dīrghamāyuḥ' | 
śatagṃ sahasrā' bhēṣajāni' dhattaḥ | 
yajñannō rājā varu'ṇa upa'yātu | 
tannō viśvē' abhi saṃya'ntu dēvāḥ | 
tannō nakṣa'tragṃ śatabhi'ṣagjuṣāṇam | 
dīrghamāyuḥ prati'radbhēṣajāni' ‖ 24 ‖

P.Bhādrapadā

aja ēka'pāduda'gātpurastā''t | 
viśvā' bhūtāni' prati mōda'mānaḥ | 
tasya' dēvāḥ pra'savaṃ yaṃ'ti sarvē'' | 
prōṣṭhapadāsō' amṛta'sya gōpāḥ | 
vibhrāja'mānassamidhā na ugraḥ | 
ā'ntari'kṣamaruhadagandyām | 
tagṃ sūryaṃ' dēvamajamēka'pādam | 
prōṣṭhapadāsō anu'yanti sarvē'' ‖ 25 ‖

U.Bhādrapadā

ahi'rbudhniyaḥ pratha'mā na ēti | 
śrēṣṭhō' dēvānā'muta mānu'ṣāṇām | 
taṃ brā''hmaṇāssō'mapāssōmyāsaḥ' | 
prōṣṭhapadāsō' abhira'kṣanti sarvē'' | 
chatvāra ēka'mabhi karma' dēvāḥ | 
prōṣṭhapadā sa iti yān, vada'nti | 
tē budhniyaṃ' pariṣadyagg' stuvantaḥ' | 
ahigṃ' rakṣanti nama'sōpasadya' ‖ 26 ‖

Revatī

pūṣā rēvatyanvē'ti panthā''m | 
puṣṭipatī' paśupā vāja'bastyau | 
imāni' havyā praya'tā juṣāṇā | 
sugairnō yānairupa'yātāṃ yajñam | 
kṣudrān paśūn ra'kṣatu rēvatī' naḥ | 
gāvō' nō aśvāgṃ anvē'tu pūṣā | 
annagṃ rakṣaṃ'tau bahudhā virū'pam | 
vājagṃ' sanutāṃ yaja'mānāya yajñam ‖ 27 ‖


Aśvinī

tadaśvinā'vaśvayujōpa'yātām |
śubhaṃgami'ṣṭhau suyamē'bhiraśvaiḥ'' |
svaṃ nakṣa'tragṃ haviṣā yajaṃ'tau |
madhvāsampṛ'ktau yaju'ṣā sama'ktau |
yau dēvānāṃ'' bhiṣajau'' havyavāhau |
viśva'sya dūtāvamṛta'sya gōpau |
tau nakṣatraṃ jujuṣāṇōpa'yātām |
namō'śvibhyāṃ'' kṛṇumō'śvayugbhyā''m ‖ 28 ‖

Bharaṇī

apa' pāpmānaṃ bhara'ṇīrbharantu | 
tadyamō rājā bhaga'vān, vicha'ṣṭām | 
lōkasya rājā' mahatō mahān, hi | 
sugaṃ naḥ panthāmabha'yaṃ kṛṇōtu | 
yasminnakṣa'trē yama ēti rājā'' | 
yasmi'nnēnamabhyaṣiṃ'chanta dēvāḥ | 
tada'sya chitragṃ haviṣā' yajāma | 
apa' pāpmānaṃ bhara'ṇīrbharantu ‖ 29 ‖


Kṛṣṇa Caturdaśī

nivēśa'nī saṃgama'nī vasū'nāṃ viśvā' rūpāṇi vasū''nyāvēśaya'ntī | 
sahasrapōṣagṃ subhagā rarā'ṇā sā na āganvarcha'sā saṃvidānā |


Amaāvāsya


yattē' dēvā ada'dhurbhāgadhēyamamā'vāsyē saṃvasaṃ'tō mahitvā | 
sā nō' yajñaṃ pi'pṛhi viśvavārē rayinnō' dhēhi subhagē suvīram'' ‖ 30 ‖

ōṃ śāntiḥ śāntiḥ śāntiḥ' |

Nenhum comentário:

Postar um comentário