© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

Mantra dos Nakṣatras



27 नक्षत्रों के वेद मंत्र
Mantras dos 27 Nakṣatras


Os mantras dos nakṣatras são de dois tipos. Um é o gāyatrī/mūla mantra e o outro se refere ao bīja mantra, o mantra mais curto. Esses mantras devem ser feitos para objetivar específicos resultados dentro dos upāyas, sistema de retificações planetárias. O conhecimento é avançado e para os astrólogos que já estão familiarizado com o tema, não é nenhum problema saber como devem ser aplicados. 



1 अश्विनी नक्षत्र वेद मंत्र: 
Mantra para Aśvinī nakṣatra deva (Aśvinī Kumāra) 

ॐ अश्विनौ तेजसाचक्षु: प्राणेन सरस्वतीवीर्य्यम वाचेन्द्रो बलेनेन्द्रायदद्युरिन्द्रियम । 
ॐ अश्विनीकुमाराभ्यं नमः ॥
(1) oṁ aśvinā tejasā cakṣuḥ prāṇena sarasvatī vīryam vācendro balendrāya dadhurindrayam ||
(2) oṁ aśvinīkumārābhyāṁ namaḥ || 


2 भरणी नक्षत्र वेद मंत्र: 
Mantra para Bharaṇī nakṣatra deva (Yama)

ॐ यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे देवस्त्वा सविता मध्वा नवतु । 
पृथिव्या संसपृशसपाहि अर्चिरसि शोचिरसि तपोसि ॥
ॐ यमाय नमः ॥ 
(1) oṁ yamāya tvā makhāya tvā sūryasya tvā tapase devastvā savitā madhvā navatu | pṛthivyā saṁspṛśaspāhi arcirasi śocirasi taposi || 
(2) oṁ yamāya namaḥ ||


NOTA: Yajurveda.


3 कृत्तिका नक्षत्र वेद मंत्र: 
Mantra para Kṛttikā nakṣatra deva (Agni)

ॐ अग्निर्मुर्धा दिवः ककुत्पतिः पृथिव्या अयं ।अपां रेतांसि जिन्वति॥
ॐ अग्नये नमः ॥ 
(1) oṁ agnirmurdhā divaḥ kakutpatiḥ pṛthvyā ayam | apāṁ retāṁsi jinvati || 
(2) oṁ agnaye namaḥ || 

NOTA: Mantra Rig 08.044.016


4 रोहिणी नक्षत्र वेद मंत्र: 
Mantra para Rohiṇī nakṣatra deva (Brahma)

ॐ ब्रह्मयझानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः । 
सुबुध्न्या उपमा अस्यविष़्ठाः सतश्र योनिमसतश्र विवः ॥
ॐ ब्रह्मणे नमः ॥ 
(1) oṁ brahmayajñānaṁ prathamaṁ purastādvisīmataḥ surūco vena āvaḥ || subudhnyā upamā asyaviṣṭhāḥ sataśra yonimasatasraviva ||
(2) oṁ brahmaṇe namaḥ || 


5 मृगशिरा नक्षत्र वेद मंत्र:
Mantra para Mṛgaśirā nakṣatra deva (Candra)


ॐ सोमोधनु (गुं) सोमाअवंतुमाशु (गुं) सोमवीर: कर्मणयंददाती यदत्यविदध्य (गुं) सभेयमपितृ श्रवणयोम। (1ª opção)
ॐ इमं देवा असपत्नं सुवध्वं महते क्षत्राय महते ज्यैष्ठयाय महते जानराज्यायेन्द्रस्येन्द्रियाय | इमममुष्य पुत्रममुष्यै पुत्रमभ्य विष एष वोऽमी राजा सोमोऽस्माकं ब्रामणानां राजा ॥ (2ª opção)
ॐ चन्द्रमसे नम: । 
(1) oṁ somodhanu (guṃ) soma avaṃtumāśu (guṃ) somavīraḥ karmaṇyaṁdadātī yadatyavidadhya (guṃ) sabheyamapitū śṛvaṇayoma | (1ª opção)
(1) oṁ imaṁ devā asapatnaṁ suvadhvaṁ mahate kṣatrāya mahate jyaiṣṭhayāya mahate jānarājyāyendrasyendriyāya | imamamuṣya putramamuṣyai putramabhya viṣa eṣa vo’mī rājā somo’smākaṁ brāhmaṇānāṁ rājā || (2ª opção).
(2) oṁ candramase namaḥ || 

NOTA: A 2ª opção é o mantra para Candra Deva mencionado por Parāśara em seu BPHS, Cp. 86:17-20.


6 आर्द्रा नक्षत्र वेद मंत्र:
Mantra para Ārdrā nakṣatra deva ( Rudra)

ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः। बहुभ्यमुत ते नमः॥ 
ॐ रुद्राय नमः॥ 
(1) oṁ namaste rudramanyava utota iṣave namaḥ | bahubhyamuta-te namaḥ ||
(2) oṁ rudrāya namaḥ


7 पुनर्वसु नक्षत्र वेद मंत्र: 
Mantra para Punarvasu nakṣatra deva (Āditya)

ॐ आदितिध्यौंरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः। 
विश्वेदेवा अदितिः पंचजना अदितिर्जातमदितिर्जनित्वम्॥
ॐ आदित्याय नमः॥
oṁ āditidhyauṁraditirantarikṣamaditirmātā sa pitā sa putraḥ | 
viśvedevā aditiḥ paṁcajanā aditirjātamaditirjanitvam || 
(2) oṁ āditaye namaḥ ||

NOTA: Sūkta 089 – Maṇḍalaṃ 01 - Ṛk Veda. Significado - Poder ininterrupto é o céu, é a mesma forma espacial, o mesmo poder também é pai e filho. Todos os deuses estão na forma de Parāśakti, todos os humanos das quatro varṇas, incluindo Antyaj, são poderosos, que foram criados e tudo o que surgirá são todas as formas de Parāśakti.


8 पुष्य नक्षत्र वेद मंत्र: 
Mantra para Puṣya nakṣatra deva (Bṛhaspati)

ॐ बॄहस्पते अति यदर्यो अर्हाद्द्युम द्विभाति क्रतुमज्जनेषु। 
यदी दयच्छवसर्त प्रजात तदस्मसु द्रविणं धेहि चित्रम् ॥
ॐ बृहस्पतये नम: । 
oṁ bṛhaspate ati yadaryo arhāddyuma dvibhāti kratum ajjaneṣu | yadī dayacchavasarta prajāta tadasmasu draviṇaṁ dhehi citram ||

NOTA: O mestre da expansão [Júpiter] oferece as mais maravilhosas recompensas, vindas da fumaça e do crepúsculo nascidos da mãe de nossos esforços. Rigveda 2.23.15. Esse mantra foi mencionado por Parāśara, BPHS, Cp. 86:17-20.

9 अश्लेषा नक्षत्र वेद मंत्र:
Mantra para Aśleṣā nakṣatra deva (Sarpa)

ॐ नमोस्तुते सर्पेभ्यो ये के च पृथिवीमनु ये दित्रि तेभ्यः सर्पेभ्यो नमः ॥
ॐ सर्पेभ्यो नमः ॥
oṁ namostu sarpebhyo ye ke ca pṛthivīmanu ye ditri tebhyaḥ sarpebhyo namaḥ ||
oṁ sarpebhyo namaḥ ||

NOTA: este mantra é utilizado em kāla sarpa pūjā. 


10 मघा नक्षत्र वेद मंत्र: 
Mantra para Maghā nakṣatra deva (Pitṛ)

ॐ पितृभ्यः स्वाधायिभ्यः स्वाधा नमः पितामहेभ्यः स्वाधायिभ्यः स्वाधा नमः । प्रपितामहेभ्यः स्वाधायिभ्यः स्वाधा नमः | अक्षन्न पितरो मीमदन्त पितरो तितृपन्त पितारः पितारः शुन्धध्वम् ॥
ॐ पितृभ्यो नमः ॥
oṁ pitṛbhyaḥ svādhāyibhyaḥ svādhā namaḥ pitāmahebhyaḥ svādhāyibhyaḥ svādhā namaḥ | prapitāmahebhyaḥ svādhāyibhyaḥ svādhā namaḥ | akṣanna pitaro mīmadanta pitaro titṛpanta pitaraḥ pitaraḥ śundhadhvam ||
oṁ pitṛbhyo namaḥ ||

NOTA: este mantra também é utilizado em tarpaṇaṃ para os ancestrais.



11 पूर्वाफाल्गुनी नक्षत्र वेद मंत्र:
Mantra para Pūrva Phālgunī deva (Bhaga)


ॐ भगप्नणेतर्भगसत्यराधो भगे मां धियमुदवाददन्नः भगप्रणोजनगो गभिरश्वैर्भग प्रनृभिनृर्वतेस्याम (प्रणेतृभिर्नुवन्तः स्यामः)॥
ॐ भगाय नमः ॥
oṁ bhagapraṇetarbhagasatya rādho bhage māṁ dhiyamudavādadannaḥ
bhagapraṇojanago gobhiraśvairbhaga pranṛbhinṛrvatesyāma (praṇetṛbhirnuvantaḥ syāmaḥ) ||
oṁ bhagāya namaḥ ||



12 उत्तराफालगुनी नक्षत्र वेद मंत्र: 
Mantra para Uttara Phālgunī nakṣatra deva (Aryaman) 

ॐ दैव्या वध्वर्यू च आगतँ रथेन सूर्य त्व च ।
मध्वा यझँ समञ्जाथे तं प्रत्नया यं वेनश्चित्रं देवानाम् ॥ 
ॐ अर्यमणे नमः ॥
oṁ daivyā vadhvaryū ca āgataṁ rathena sūryatva cā |
madhvā yajñaṁ samañjāthe ta pratnayā ya venaścitram ||
oṁ aryamṇe namaḥ ||


13 हस्त नक्षत्र वेद मंत्र: 
Mantra para Hasta nakṣatra deva (Savitar)

ॐ विभ्राड्बृहन्पिवतु सौम्यं मध्वायुर्दधद्यझ पत्ता व विर्हुतम् वातजूतो यो 
अभिरक्षतित्मना प्रजाः पुपोष पुरूधा विराजति ॥
ॐ सवित्रे नमः ॥
oṁ vibrāḍbṛhanpivatu saumyaṁ madhvāyurdadhadyajña pattā va virhutam vātajūto yo abhirakṣatitmanā prajāḥ pupoṣa purūdhā virājati ||
oṁ savitre namaḥ ||



14 चित्रा नक्षत्र वेद मंत्र: 
Mantra para Citrā nakṣatra deva (Viśvakarmaṇ)

ॐ त्वष्टातुरोयो अद्भुत इन्द्राग्नी पुष्टवर्धना ।
द्विपदा च्छन्द इन्द्रायमक्षा गौनविमोदधु ॥
ॐ विश्वकर्मणे नमः ॥
oṁ tvaṣṭāturoyo adrabhuta indrāgnī puṣṭavardhanā |
dvipadā cchanda indrāyamakṣā gaunavimodadhu ||
oṁ viśvakarmaṇe namaḥ ||

...... CONTINUA ....

15 स्वाती नक्षत्र वेद मंत्र: 
Mantra para Svātī nakṣatra deva (Vāyu)

16 विशाखा नक्षत्र वेद मंत्र: 
Mantra para Viṣākhā nakṣatra deva (Indra e Agni)

17 अनुराधा नक्षत्र वेद मंत्र: 
Mantra para Anurādhā nakṣatra deva (Mitra)

18 ज्येष्ठा नक्षत्र वेद मंत्र: 
Mantra para Jyeṣṭhā nakṣatra deva (Indra)

19 मूल नक्षत्र वेद मंत्र: 
Mantra para Mūla Nakṣatra deva (Nirṛti)

20 पूर्वाषाढ़ा नक्षत्र वेद मंत्र: 
Mantra para Pūrvāṣāḍhā nakṣatra deva (Adra)

21 उत्तराषाढ़ा नक्षत्र वेद मंत्र: 
Mantra para Uttarāṣāḍhā nakṣatra deva (Viṣvedevas) 

22 श्रवण नक्षत्र वेद मंत्र: 
Mantra para Śravaṇa nakṣatra deva (Viṣṇu)

23 धनिष्ठा नक्षत्र वेद मंत्र: 
Mantra para Dhaniṣṭhā nakṣatra deva (Vasus)

24 शतभिषा नक्षत्र वेद मंत्र: 
Mantra para Śatabhiṣā nakṣatra deva (Varuṇa) 

25 पूर्वभाद्रपद नक्षत्र वेद मंत्र: 
Mantra para Pūrva Bhādrapada nakṣatra deva (Aja Ekapada) 

26 उत्तरभाद्रपद नक्षत्र वेद मंत्र: 
Mantra para Uttara Bhādrapada nakṣatra deva (Ahir Bhudhanya)

27 रेवती नक्षत्र वेद मंत्र:।
Mantra para Revatī nakṣatra deva (Pūṣan)





Nenhum comentário:

Postar um comentário